________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [८] .......... मूलं [७] | गाथा [१+१+.....१] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
.
प्रत सूत्रांक [७] गाथा ||१+१+ ......१||
कल्प.सुबो- गोयमसगुत्ते, धेरस्स णं अजकालयस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी गोयमसगुत्ता-थेरे अजसंप- आर्यकाल
लिए थेरे अजभद्दे, एएसि णं दुण्हंपि थेराणं गोयमसगुत्ताणं अज्जबुड्डे थेरे अंतेवासी गोयमसगुत्ते, थेरस्स कादिस्थवि. अजवुड्स्स गोयमसगुत्तस्स अजसंघपालिए थेरे अंतेवासी गोयमसगुत्ते, थेरस्स णं अजसंघपालिअस्स गोयम
राणामा॥१७॥
सगुत्तस्स अजहत्थी थेरे अंतेवासी कासवगुत्ते, थेरस्स णं अजहत्थिस्स कासवगुत्तस्स अजधम्मे धेरे अंते-11 वासी सुच्चयगुत्ते, थेरस्सणं अजधम्मस्स सुब्बयगुत्तस्स अनसीहे थेरे अंतेवासी कासवगुत्ते, थेरस्स णं अजसीहस्स कासघगुत्तस्स अजधम्मे थेरे अंतेवासी कासवगुत्ते, थेरस्स णं अज्जधम्मस्स कासवगुत्तस्स अन्जसंडिल्ले धेरे |
अंतेवासी-वंदामि फग्गुमित्स' मित्यादिगाथाचतुर्दशकं, तत्र गयोक्तोऽर्थः पुनः पयैः सङ्गहीत इति न पुनरुशक्तिशङ्का ।। बंदामि फग्गुमित्तं,गोयम धणगिरिं च वासिडें । कुच्छ सियभूईपि य. कोसिय दुजंत कण्हे अ
॥१॥ते बंदिऊण सिरसा,भई वंदामि कासवसगुत्तं । नक्खं कासवगुत्तं रक्खपि य कासवं वंदे ॥२॥
चंदामि अजनागं, गोयम जेहिलं च चासिट्ठ। विण्डं माढरगुत्तं कालगमबि गोयम, चंदे ॥३॥ गोयमगुत्तISIकुमारं.संपलियं, तय भयं वंदे । थेरं च अज्जवुड गोयमगुत्तं नमसामि ॥ ४॥तं वंदिऊण सिरसा. थिरस- २५
सचरित्तनाणसंपन्नं । थेरं च संघवालिय,गोयमगुत्तं पणिवयामि ॥५॥ वदामि अजहत्यि, कासवं खंतिसागरं ॥१७॥ धीरं । गिम्हाण पदममासे, कालगयं चेव सुद्धस्स ॥६॥'गिम्हाण'ति-ग्रीष्मस्य प्रथममासे-पत्रे, 'कालगर्य'तिमा दिवं गतं, 'सुद्धस्स'त्ति-शुक्लपक्षे । वदामि अजधम्म च.सुषयं, सीललद्धिसंपणं । जस्सनिक्खमणे देवो, छ ।
दीप
अनुक्रम [२२३२५८]
२८
Kajanebiary.ary
~365