________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [१] .......... मूलं [१] | गाथा - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
|
प्रत सूत्रांक [१] गाथा
||-II
दिनमानः उत्कृष्टस्तु चातुर्मासिकः, अयं द्विविधो निरालम्बनः स्थविरकल्पिकानां, जिनकल्पिकानां तु एको निरालम्बनश्चातुर्मासिक एव, सालम्बनस्तु कारणिक इत्यर्थः, यत्र क्षेत्रे मासकल्पः कृतस्तत्रैव चतुमोसककरणे चतुर्मासकानन्तरं च मासकल्पकरणे पाण्मासिका, अयमपि स्थविरकल्पिकानां एव, तथा पञ्चकपञ्चकवृद्ध्या गृहिज्ञाताज्ञातादिविस्तरस्तु नात्र लिखितः, साम्प्रतं सधाज्ञया तस्य विधेयुच्छिन्नत्वाद्विस्तरभयाच, विशेषापिना च कल्पकिरणावल्यादयो विलोक्याः, एवं सर्वत्रापि ज्ञेयं, अथैवंवर्णितस्वरूपः पर्युषणाकल्पः प्रथमान्तिम-18 जिनयोस्ती नियतः शेषाणां तु अनियतः, यतस्ते हि दोषाभावे एकस्मिन् क्षेत्रे देशोनां पूर्वकोटिं यावत् तिष्ठन्ति दोषसद्भावे तु न मासं अपि, एवं महाविदेहेऽपि द्वाविंशतिजिनवत् सर्वेषां जिनानां कल्पव्यवस्था ज्ञेया इति दशमः॥१०॥ एते दशापि कल्पा अपभवर्धमानतीर्थे नियता एव द्वाविंशतिजिनतीर्थे तु आचेलक्यौ १द्देशिकप्रतिक्रमण ३ राजपिण्ड ४ मास ५ पर्युषणा लक्षणाः षट्र कल्पा अनियताः, शेषास्तु शय्यातर १ चतुर्बत२ पुरुषज्येष्ठ ३ कृतिकर्म ४ लक्षणाश्चत्वारो नियता एवेति दशानां कल्पानां नियतानियतविभागः॥
ननु एकस्मिन् मोक्षमार्गे साध्ये प्रथमचरमजिनसाधूनां द्वाविंशतिजिनसाधूनां च कथं आचारभेद.?, उच्यते, जीवविशेषा एव तत्र कारणं, [पुरिमाण दुविसोझो चरिमाणं दुरणुपालओ कप्पो । मज्झिमगाण जिणाणं
१ पूर्वेषां दुर्षिशोध्यः, चरमाणां दुरनुपालः कल्पः । मध्यमकानां जिनानां, सुविशोध्यः सुखानुपालश्च ॥ १॥ अजुजडाः पूर्व खलु, नटाविज्ञासाद् भवन्ति सातव्याः । वजहाः पुनः चरमाः, मजुप्राज्ञा मध्यमा भणिताः ॥ २॥
दीप
अनुक्रम []
-32