________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [७] .......... मूलं R०७] / गाथा [२...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [२०७] गाथा ||२..||
मुहेणं अइंतं पासेइ) मरुदेवा प्रथमं वृषभं मुखे प्रविशन्तं पश्यति ( सेसाओ गयं) शेषास्तु जिनजनन्यः प्रथम श्रीऋष गजं पश्यन्ति, वीरमाता तु सिंहर्मद्राक्षीत् (नाभिकुलगरस्स साहेह) नाभिकुलकराय च कथयति (सुविण-18 न्मादि म. पाढगा नस्थि) तदा स्खमपाठका न सन्ति ( नाभिकुलगरो सयमेव वागरेइ) अतो नाभिकुलकरः स्वयमेव २०४-२०१ खमफलं कथयति ॥ (२०७)॥ (तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (उसभेणं अरहा कोसलिए ) ऋषभः अर्हन् कौशलिकः (जे से गिम्हाणं पढमे मासे पढमे पक्खे ) योऽसौ उष्णकालस्य प्रथमो मासः प्रथमः पक्षः (चिसघहुले) चैत्रस्य कृष्णपक्षः (तस्स णं चित्तबहुलस्स अहमीपक्खेण) तस्य चैत्रबहुलस्य अष्टमीदिवसे (नवण्हं मासाणं बहुपडिपुन्नाणं) नवसु मासेषु बहुप्रतिपूर्णेषु सत्सु (जाव आसाढाहिं नक्ख-18 तेणं जोगमुवागएणं) यावत् उत्तराषाढायां नक्षत्रे चन्द्रयोगं उपागते सति (आरोग्गाऽऽरोग्गं दारयं पयाया) अरोगा माता अरोगं दारकं प्रजाता ॥ (२०८)। (तं चेव सव्वं जाव देवा देवीओ य वसुहारवासं वासिंसु) तदेव सर्वं यावत् देवाः देव्यश्च वसुधारावर्षणं चक्रुः (सेसं तहेव चारगसोहणमाणुम्माणवद्धणउस्सुकमाइय. ठिइवडियजयवजं सर्व भाणिअबं) शेषं तथैव-पूर्वोक्तप्रकारेण बन्दिमोचनमानोन्मानवर्द्धनशुल्कमोचनप्रमु
खस्थितिपतितायूपवर्ज सर्वं भणितव्यम् ॥ (२०९)॥ __ अथ देवलोकच्युतोऽद्भुतरूपोऽनेकदेवदेवीपरिबृतः सकलगुणैस्तेभ्यो युगलमनुष्येभ्यः परमोत्कृष्टः क्रमेण प्रवर्द्धमानः सन्नाहाराभिलाषे सुरसश्चारितामृतरससरसा अङ्गुलिं मुखे प्रक्षिपति, एवं अन्येऽपि तीर्थङ्करा बाल्ये
दीप अनुक्रम [२०३]
Q.१४
JABEducati
o
nal
For
F
lutelu
~3180