________________
कल्प
सूत्र
प्रत
सूत्रांक
[११८]
गाथा
||3,3||
दीप अनुक्रम
[१२०
१२२]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [६] ..........
मूलं [११८] / गाथा [१,२]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
ददाति सा च यथोचितं मूल्यं ददाति, एवं च कालेन तयोः अत्यन्तं प्रीतिर्जाता, एकदा तथा आभीर्या | विवाहे निमन्त्रितौ तौ दम्पती ऊचतुः यदुत भो ! आवाय आगन्तुं न शक्यते परं यद् भवतां विवाहे युज्यते तदस्मद्नेहाद् ग्राह्यं, ततो व्यवहारिद्वत्तैश्चन्द्रोदयाद्युपकरणैर्वस्त्राभरणधूपादिद्भिश्च स आभीरविवाहोऽत्यन्तं उत्कृष्टो जातः तेन प्रमुदिताभ्यां आभीराभीरीभ्यां अतिमनोहरौ समानवयसौ बालवृषभौ आनीय तयोदेतो, तो नेच्छतः, बलाद् गृहे बध्ध्वा तौस्वगृहं गतौ, व्यवहारिणा चिन्तितं यदि इमौ पश्चात् प्रेषयिष्येते तदा षण्डीकरण भारोद्वहनादिद्भिर्दुःखिनौ भविष्यतः इत्यादि विचिन्त्य प्रासुकतृणजलादिभिस्ती पोष्यमाणौ वाहनादिश्रमविवर्जितौ सुखं तिष्ठतः, अन्यदा च अष्टम्यादिषु कृतपौषधेन तेन श्रावकेण पुस्तकादि वाच्यमानं निशम्य तौ भद्रकौ जातौ, यस्मिन् दिने स श्रावक उपवास करोति तस्मिन् दिने तौ अपि तृणादि न भक्षयतः, एवं च तस्य श्रावकस्यापि साधर्मिकत्वेन अत्यन्तं प्रियौ जातौ, एकदा तस्य जिनदासस्य मित्रेण तो अतिबलिष्ठौ सुन्दरी वृषौ विज्ञाय श्रेष्ठिनं अनापृच्छचैव भण्डीरवनयक्षयात्रायें अदृष्टधुरौ अपि तथा वाहितौ यथा त्रुटिती, आनीय तस्य गृहे बद्धों, श्रेष्ठी च तौ तदवस्थौ विज्ञाय साधुलोचनो भक्तप्रत्याख्यापननमस्का रदानादिभिर्नियमितवान्, ततस्ती मृत्वा नागकुमारौ देवौ जातौ तयोश्च नवीनोत्पन्नयोर्दत्तोपयोगयोरेकतरेण नौ रक्षिता अन्येन च प्रभुं उपसर्गयन् सुदंष्ट्रसुरः प्रतिहतः, ततस्तं निर्जित्य भगवतः सत्त्वं रूपं च गायन्तौ नृत्यन्तौ च समहोत्सवं सुरभिजलपुष्पवृष्टिं कृत्वा तौ खस्थानं गतौ । भगवानपि राजगृहे नालन्दायां तन्तु
228~
कम्बलश म्बलो
पति
५
१०
१४