________________
कल्प
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
..... व्याख्यान [६] .......... मूलं [११८] / गाथा [१,२] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [११८] गाथा ||१२||
कल्प.सुबो- भव, स च प्रभुं प्रतिमारथं विलोक्य कुधा ज्वलन् सूर्य दृष्ट्वा दृष्ट्वा दृष्टिज्वाला मुमोच, मुक्त्वा च मा पतनयं नौरक्षा कव्या०६मा आक्रमतु इत्यपसरति, तथापि भगवांस्तथैव तस्थौ, ततो भृशं क्रुद्धो भगवन्तं दर्दश, तथापि भगवन्तंम्बलशम्ब॥१०॥
अव्याकुलमेव दृष्ट्वा भगवदुधिरं च क्षीरसहोदरं दृष्ट्वा "बुज्झ बुजम चंडकोसिआ!” इति भगवद्वचनं चालायातय समाकये जातजातिस्मृतिः प्रभु तिः प्रदक्षिणीकृत्य अहो अहं करुणासमुद्रेण भगवता दुर्गतिकूपादुद्धृत इत्यादि मनसा विचिन्तयन् प्रपन्नानशन: पक्षं यावहिले तुण्डं प्रक्षिप्य स्थितो, घृतादिविक्रायिकाभिः घृतादिच्छटाभिः पूजितो घृतगन्धोगतपीपिलिकाभिः भृशं पीड्यमानः प्रभुदृष्टिसुधावृष्ट्या सिक्तो मृत्वा सहस्रारे । सुरो बभूव, प्रभुरैपि अन्यत्र विजहार । उत्तरवाचालायां नागसेना स्वामिनं क्षीरेण प्रतिलम्भितवान् , पञ्च दिव्यानि जातानि, ततः श्वेताम्यां प्रदेशी राजा स्वामिनो महिमानं कृतवान् , ततः सुरभिपुरं गच्छन्तं । स्वामिनं पश्चभी रथैर्नेयका गोत्रिणो राजानो वन्दितवन्तः, ततः सुरभिपुरं गतः, तत्र गङ्गानयुत्तारे सिद्धयात्रो नाविको लोकान् नावमारोहयति, भगवानपितां नावमारूढः, तस्मिन्नवसरे च कौशिकारटितं श्रुत्वा नैमित्तिकः क्षेमिलो जगी-अयोस्माकं मरणान्तं कष्टं आपतिष्यति, परं अस्य महात्मनः प्रभावात् सङ्कटं विलयं यास्यति, २५ एवं च गङ्गां उत्तरतः प्रभोखिपृष्ठभवचिदारितसिंहजीवसुदंष्ट्रदेवकृतं नौमज्जनादिकं विघ्नं कम्बलशम्बलना- १०१ मानौं नागकुमारौ आगत्य निवारितवन्तौ । तयोश्चोत्पत्तिरे-मथुरायां साधुदासीजिनदासौ दम्पती परमश्रावको पञ्चमव्रते सर्वथा चतुष्पप्रत्याख्यानं चक्रतुः, तत्र चैका आभीरी स्वकीयं गोरसं आनीय साधुदास्यै ॥
दीप अनुक्रम [१२०१२२
२८
For Fun
~227