________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [६] ........ मूलं [११७] / गाथा [...] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक
[११७] गाथा
कल्प.सुबो-दरिद्रो भगवतो वार्षिकदानावसरे परदेशं गतोऽभूत्, तत्रापि निर्भाग्यत्वात् किञ्चिदप्राप्य गृहमागतो भार्य-विप्राय बव्या०६ या तर्जितो-रे अभाग्यशेखर ! यदा भगवता श्रीवर्धमानेन सुवर्णमेघायितं तदा त्वं परदेशे गतः, अधुना 8
| खदानम् पुनर्निर्धनः समागतो, याहि दूरं मुखं मा दर्शय, अथवा सांप्रतं अपि तमेव जङ्गम कल्पतरू याचख यथा तव ॥९८॥
दारियं हरति, यतः-यैः प्राग्दत्तानि दानानि, पुनातुं हि ते क्षमाः । शुष्कोऽपि हि नदीमार्गः, खन्यते सलिलार्थिभिः॥१॥ इत्या दिवाक्यैर्भार्याप्रेरितो भगवत्पार्श्वौगत्य विज्ञपयामास-प्रभो! त्वं जगदुपकारी| विश्वस्यापि त्वया दारिद्यं निर्मूलितं अहं तु निर्भाग्यस्तस्मिन्नवसरेऽत्र नाभूवं, तत्रापि-किं किं न कयं ? को को न परिधओ? कह कह न नामिअंसीसं? । दुव्भरउअरस्स कए, किं न कयं न कायव्वं? ॥१॥ तथापि भ्रमता मया न किञ्चित् प्रासं, ततोऽहं निष्पुण्यो निराश्रयो निर्द्धनस्त्वामेव जगद्वामिछतदायकं शरणायोपेतोऽस्मि, तव च विश्वदारियहरस्य मदारिद्यहरणं कियन्मानं?, यता-संपूरिताशेषमहीतलस्य, पयोधरस्याद्भुतशक्तिभाजः । किं तुम्बपात्रप्रतिपूरणाय, भवेत्प्रयासस्य कणोऽपि नूनम् ? ॥१॥ एवं च याचमानाय विप्राय करुणापरेण भगवता देवदृष्यवस्त्रस्य अर्द्ध दत्तं, इदं च तादृग्दानदायिनोऽपि भगवतो निष्प्रयोजन-2 स्थापि वस्त्रस्य यदर्द्धदानं तत् भगवत्सन्ततेर्वस्त्रपात्रेषु मूछा सूचयति इति केचित् १ प्रथमं विप्रकुलोत्पन्नवं ॥९८ सूचयतीत्यपरे २ ब्राह्मणस्तु तदई गृहीत्वा दशाश्चलकृते तुन्नवायस्यादर्शयत्, विप्रेण तस्याग्रे सकले व्यतिकरे १ किं किं न कृतं कः को न प्रार्थिवः क क न नामितं शीर्ष । दुर्भरोदरस्य कृते किं न कृतं किं न कर्तव्यम् ।। १॥
9856020896
दीप अनुक्रम [११९]
~221