________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [६] ........ मूलं [११७] / गाथा [...] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [११७] गाथा ||१..||
र्थ तत्रागतः, आगत्य च कुलपतिसमर्पिते तृणकुटीरके तस्थौ, तत्र च बहिस्तृणाप्राप्त्या क्षुधिता गावोऽन्य-1 अभिग्रहाः स्तापसैः खस्खकुटीरकान्निवारिताः सत्यः प्रभुभूषितं कुटीरं निःशकं खादन्ति, ततो कुटीरखामिना कुलपतेः पञ्चअचेलपुरतो रावाः कृताः, कुलपतिरप्यांगत्य भगवन्तं उवाच-हे वर्द्धमान! पक्षिणोऽपि खनीडरक्षणे दक्षा भवन्ति, कतादि मू. त्वं तावत् राजपुत्रोऽपि खं आश्रयं रक्षितुं अशक्तोऽसि ?, ततः प्रभुर्मयि सति एषां अप्रीतिरिति विचिन्त्या-18|
११७ पाढशुक्लपूर्णिमाया आरभ्य पक्षे अतिक्रान्ते वर्षायां एव इमान् पञ्च अभिग्रहान् अभिगृह्य अस्थिकग्राम प्रति ५
स्थितः, अभिग्रहाश्चमे-नामीतिमद्गृहे वास:१, स्थेयं प्रतिमया सह २। न गेहिविनयः कार्यों ३, मौन R४ पाणौ च भोजनम् ५॥१॥ (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (संवच्छरं साहियं ।
मासं) साधिकमासाधिकसंवत्सरं यावत् (चीवरधारी हुत्था) चीवरधारी अभूत् (तेणं परं अचेलए) तेन परंततः ऊर्ध्व-साधिकमासाधिकवर्षाध्वं च अचेलकः (पाणिपडिग्गहिए) पाणिपतद्ग्रहः-करपात्रश्चाभवत् । तत्र अचेलकभवनं चैवं-साधिकमासाधिकसंवत्सरादूर्ध्वं विहरन् दक्षिणवाचालपुरासन्नसुवर्णवालुकानदी-|
तटे कण्टके विलग्य देवदूष्याः पतिते सति भगवान् सिंहावलोकनेन तदद्राक्षीत्, ममत्वेनेति केचित् १ स्थण्डि॥ लेऽस्थण्डिले वा पतितमिति विलोकनायेत्यन्ये २ अस्मत्सन्ततेर्वस्त्रपात्रं मुलभं दुर्लभं वा भावीति विलोकनार्थ |
इत्यपरे ३, वृद्धास्तु कण्टके वस्त्रविलगनात् खशासनं कण्टकबहुलं भविष्यतीति विज्ञाय निर्लोभत्वात् तद्वस्त्राद्ध ISIन जग्राहेति, ततः पितुर्मित्रेण ब्राह्मणेन गृहीतं, अर्द्ध तु तस्यैव पूर्व प्रभुणा दत्तं अभूत, तचैवं-स हि पूर्व
दीप अनुक्रम [११९]
UaMEducatani
~220