________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [३] .......... मूलं [६७] | गाथा [१...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [६७] गाथा ||१..||
98290090878000sceae
काचित्सुभटानां पञ्चशती परस्परमसम्बद्धा सेवानिमित्तं कस्यचिद्राज्ञः पुरो ययौ, राज्ञा च मन्त्रिवचसा परिक्षार्थ एकैव शय्या प्रेषिता, ते च सर्वेऽपि अहमिन्द्रा लघुवृद्धव्यवहाररहिताः परस्परं विवदमानाः सर्वैरपि।
कागमः एषा शय्या व्यापार्या इति बुद्ध्या शय्यां मध्ये मुक्त्वा तदभिमुखपादाः शयितवन्तः, प्रातश्च प्रच्छन्नमुक्तपुरु- मू.६७ पैर्यथावत्यत्तिकरे निवेदिते. कथं एते स्थितिरहिताः परस्परं असम्बद्धाः युद्धादि करिष्यन्तीति राज्ञा निर्भस्यै निष्कासिता इति । ततस्ते स्वप्रपाठका (एगओ मिलित्ता) एकत्र मिलित्वा (जेणेच बाहिरिया उवट्ठा-5 णसाला) यत्रैव बाह्या उपस्थानशाला (जेणेव सिद्धत्थे खत्तिए) यत्रैव सिद्धार्थःक्षत्रियः (तेणेव उवागच्छन्तिा तत्रैवोपागच्छन्ति (उवागच्छित्ता) उपागत्य ( करयलजाव अंजलिं कट्ठ) करतलाभ्यां यावत् अञ्जलिं कृत्वा (सिद्धत्थं खत्तियं) सिद्धार्थ क्षत्रियं प्रति (जएणं विजएणं बद्धाविति) जयेन विजयेन त्वं वर्धख इत्याशीर्वाद दत्तवन्तः, स चैर्व-दीर्घायुर्भव वृत्तवान् भव भव श्रीमान् यशस्वी भव, प्रज्ञावान् भव भूरिसत्त्वकरुणादानक-1 शौण्डो भव । भोगाव्यो भव भाग्यवान् भव महासौभाग्यशाली भव, प्रौढश्रीव कीर्तिमान भव सदा विश्वोपजीव्यो भव ॥१॥ अन किरणावलिदीपिकाकाराभ्यां कोर्टिभरस्त्वं भवेति पाठो लिखितस्तत्र कोर्टि-TRI भर इति प्रयोगश्चिन्त्यः । कल्याणमस्तु शिवमस्तु धनागमोऽस्तु, दीर्घायुरस्तु सुतजन्मसमृद्धिरस्तु । वैरिक्षयो ऽस्तु नरनाथ ! सदा जयोऽस्तु, युष्मत्कुले च सततं जिनभक्तिरस्तु ॥२॥ (६७)॥
दीप अनुक्रम [६९]
JMEducatamdanal
Fur
& Fonte
- 150