________________
कल्प
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [२] .......... मूलं [६७] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक
कागमः
[६७] गाथा ||१..||
सुबो-बलिकर्म-पूजा यैस्ते, पुनः किंवि०१ (कयकोउयमंगलपायच्छित्ता) कौतुकानि-तिलकादीनि,मङ्गलानि-दधिव्या३दूर्वाक्षतानि तान्येव प्रायश्चित्तानि-दुःखनादिविध्वंसकानि कृतानि यैस्ते तथा, पुनः किंवि० ? (सुद्धप्पवे-1
साई मंगल्लाई वस्थाई पवराई परिहिया) शुद्धानि-उज्ज्वलानि प्रवेश्यानि-राजसभाप्रवेशयोग्यानि उत्सवा॥६२॥
सू.६७ दिमङ्गलसूचकानि एवंविधानि प्रवरवस्त्राणि परिहितानि यैस्ते तथा, पुनः किंवि०१ (अप्पमहग्याभरणालंII कियसरीरा) अल्पानि-स्तोकानि अथ च महा_णि-बहुमूल्यानि एवंविधानि यानि आभरणानि तैः अल-11
कृतं शरीरं येषां ते तथा, पुन: किंवि०१ (सिद्धत्थयहरियालियाकयमंगलमुद्धाणा) सिद्धार्था:-श्वेतसःपाः। हरितालिका-दूर्वा तद् उभयं कृतं मङ्गलनिमित्तं मूर्धनि यैस्ते तथा, एवंविधाःसन्तः (सएहिं सएहिं गेहेहितो निग्गच्छति) स्वकेभ्यः स्वकेभ्यो गेहेभ्यः निर्गच्छन्ति (निग्गच्छित्ता) निर्गत्य च (खत्तियकुंडग्गामं नयरं
मझमझेणं ) क्षत्रियकुंडस्य ग्रामस्य नगरस्य मध्यंमध्येन (जेणेव सिद्धत्यस्स रनो) यत्रैव सिद्धार्थस्य ISराज्ञः (भवणवरवळिसगपडिद्वारे) भवनवरावतंसकप्रतिद्वारं, भवनवरेषु-भवनश्रेष्ठेषु अवतंसक इव-मुकुट |इव भवनवरावतंसकस्तस्य प्रतिद्वारं-मूलद्वारं (तेणेव उवागच्छंति) तत्रैव उपागच्छन्ति (उवागच्छित्ता)ाला
२५ उपागत्य च (भवणवरवर्डिसगपडिद्वारे) भवनवरावतंसकप्रतिद्वारे (एगओ मिलति) एकत्र मिलन्ति-सम्म-|
॥६२॥ तीभवन्ति, सर्वसम्मतमेकं पुरस्कृत्य अन्ये तदनुयायिनो भवन्तीति तत्वं ।। यता-सर्वेऽपि यत्र नेतारः, सर्वे पण्डितमानिनः। सर्वे महत्वमिच्छन्ति, तदन्दमवसीदति ॥१॥ दृष्टान्तश्च अन पञ्चशतसुभदानां, तयथा-II
दीप अनुक्रम [६९]
A
njaneibrary.org
~149