________________
कल्प
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [३] .......... मूलं [६२] / गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
कल्प.सुबो-IN व्या०३
प्रत सूत्रांक [६२] गाथा ||१..||
॥५९॥
मुकुटेन दीप्तं शिरो यस्य स तथा, पुनः किंवि०१ (हारुच्छयसुकयरइयवच्छे) हारेण अवस्कृत-आच्छादितं मन्जनादि अत एव सुष्टु कृतरतिकं-द्रष्टणां प्रमोददायि एवंविधं वक्षो-हृदयं यस्य स तथा, पुनः किंवि०? (मुद्दिया- म.६२ पिंगलंगुलिए) मुद्रिकाभिः पिङ्गला:-पीतवर्णा अङ्गुलयो,यस्य स तथा, पुनः किंधि०१ ( पालंबपलंबमाणसुकयपडउत्तरिज्जे) प्रलम्बेन-दीर्घेण अत एव प्रलम्बमानेन ईदृशेन पटेन सुष्टु कृतः उत्तरासङ्गो येन स तथा, पुनः किंचि?नाणामणिकणगरयणविमलत्ति) नानाप्रकारैर्मणिकनकरत्नैर्विमलानि-दीप्तिमन्ति अत एवं (महरिहत्ति) महाहाणि (निउणोवचियत्ति) निपुणेन शिल्पिना उपचितानि-परिकर्मितानि (मिसिमिसिंतत्ति) देदीप्यमानानि एवं विधानि (विरइयत्ति) विरचितानि (सुसिलिट्ठत्ति) सुश्लिष्टानि-सुयोजितसन्धीनि अत एव (विसिट्टत्ति) विशिष्टानि-अन्येभ्योऽतिरमणीयानि (लट्टत्ति) लष्टानि-मनोहराणि एवंविधानि (आविद्धवीरव|लए) आविद्धानि-परिहितानि वीरवलयानि-वीरत्वगर्वसूचकानि वलयानि येन स तथा, यः कश्चिद्वीरंमन्यः स मां विजित्य इमानि मोचयतु इतिवुझ्या धृतवीरवलय इत्यर्थः, उपसंहरति-- किंबहुणा ) बहुना वर्णकवाक्येन किं? (कप्परुक्खए विव अलंकियविभूसिए) कल्पवृक्ष इव अलङ्कृतविभूषितः, तत्र कल्पवृक्षः|| अलङ्कृतः पत्रादिभिः विभूषितश्च पुष्पादिभिः राजा तु अलङ्कृतो मुकुटादिभिः, विभूषितो वस्त्रादिभिः, ईदृशो ( नरिंदे) नरेन्द्रः (सकोरिंटमल्लदामेणं छत्तेणं धरित्रमाणेणं) कोरिंटवृक्षसम्बन्धीनि माल्यानि-पुष्पा-1|| णि मालायै हितानीति व्युत्पत्तेस्तेषां दामभिः सहितेन छन्त्रेण प्रियमाणेन (सेयवरचामराहिं उद्धृवमाणीहिं)1॥
दीप अनुक्रम [६४]
For
F
lutelu
~143