SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [४१] गाथा ||..|| दीप अनुक्रम [१३४] नन्दीहारिभद्रीय वृत्ती [भाग-7] "नन्दी”- चूलिकासूत्र - १ (मूलं + वृत्ति:) मूलं [४१] / गाथा ||८१...|| ॥ ८० ॥ संज्ञिश्रुतस्य क्षयोपशमेन संज्ञीति लभ्यते, जयमत्र भावार्थ:-संज्ञानं संज्ञा तद्योगात् संज्ञी तस्य श्रुतं संज्ञिश्रुतं इदं सम्यक् श्रुतमेव, अन्यथा संज्ञानाभावात् न हि मिध्यादृष्टेः संज्ञानमस्ति, हिताहितप्रवृत्तिनिवृत्यभावाद्, रागादिप्रवृत्तेः उक्तं च- 'तज्ज्ञानमेव न भवति यास्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् १ ॥ १ ॥ " सम्यग्दृष्टिस्तु तनिग्रहपरत्वाद्वीतराग४५ सम एव, उक्तंच "कलसफलेण ण जुज्जर किं चित्तं तत्थ जं विगतराओ । संतेवि जो कसाए णिगिण्हती सोऽवि तत्तुल्हो ||१|| -" सीत्यादि, अलं प्रसंगेन तदित्थंभूतस्य संज्ञिश्रुतस्य क्षयोपशमेन सता संज्ञीति लभ्यते, अयं च सम्यग्दृष्टिरेव क्षायोपशमिकज्ञानयुक्तो रागादिनिग्रहपरः, तदन्यस्त्वसंज्ञी, यत आह ग्रन्थकारः-- असंज्ञिश्रुतस्य क्षयोपशमेनासंज्ञीति लभ्यते, 'सेत' मित्यादि, सोऽयं दृष्टिवादोपदेशेन, एवं संनिस्त्रिभेदभिन्नत्वात् श्रुतमपि तदुपाधिभेदात् त्रिविधमेवेति । अत्राह- कालिक्युपदेशेनेत्यादि क्रमः किमर्थ', उच्यते, इह प्रायः सूत्रे यत्र क्वचित् संझिग्रहणं तत्र दीर्घकालिक्युपदेशेन समनस्कसंज्ञिपरिग्रह इति प्रथमं तदुपन्यासः, अप्रधानत्वाच्चेतरयोः अन्ते च प्रधानाभिधानमिति न्याय्यं, 'सेत' मित्यादि, तदेतत् संज्ञिथुतं, असंज्ञिथुतं तु प्रतिपक्षाभिधानादेव प्रतिपादितं, तदेतदसंज्ञिश्रुतम् ॥ 'से किं तमित्यादि ॥ (४१- १९१)| अंथ किं तत् सम्यकश्रुतं?, २ यदिदं प्रणीतमिति सम्बन्धः, तत्राशोकाद्यष्टमहाप्रातिहा - र्यरूपां पूजामईन्तीत्यर्हन्तः, तथा चोक्तं-"अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यो ध्वनिश्रामरमासनं च । भामण्डलं दुन्दुभिरातपत्रं, सत्प्रातिहार्याणि जिनेश्वराणाम् ॥ १ ॥ तैरर्हद्भिः, तत्र शुद्धद्रव्यास्तिकनयमतानुसारिभिः अनादिशुद्धा एव मुक्तात्मानोऽभ्युपगम्यन्ते, यथो तम् - "ज्ञानमप्रतिषं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्य चैव धर्मश्व, सहसिद्धं चतुष्टयं ॥ १॥" इत्यादि, बहवश्व कैश्विदिष्यन्ते, तेऽपि संज्ञिश्रुतं ~93~ ॥ ८० ॥ पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः *** श्रुतज्ञानस्य १४ भेद-मध्ये 'सम्यकश्रुतस्य वर्णनं क्रियते
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy