SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ..... मूलं [४०] / गाथा ||८१...|| प्रत संज्ञिश्रुतं सूत्रांक [४०] गाथा ||८१..|| नन्दी- लासे किं तमित्यादि, अथ कोऽयं हेतूपदेशेन', हेतुः कारण स एव उपदेशः हेतोरुपदेशः हेतूपदेशस्तेन, कारणोपदेशेनेत्यर्थः, हारिभद्रीय का भद्रायस्य प्राणिनोऽस्ति-विद्यतेऽभिसन्धारणम्-अव्यक्तेन विज्ञानेनालोचनं तत्पूर्विका- तत्कारणिका करणशक्ति:- क्रियाशक्तिः, करणं-क्रिया शक्तिः- सामर्थ्य, अव्यक्तविज्ञानालोचननिवन्धनचेष्टासाममिति भावना, से प्राणी णमिति वाक्यालंकार संज्ञीति ।। ७९ ॥ लभ्यते, अयं च द्वीन्द्रियादिः सम्मूच्छिमपंचेन्द्रियावसानो विज्ञेयः, तथाहि- कृम्यादयोऽपीष्टेष्वाहारादिषु प्रवर्तन्ते अनिष्टभ्यश्च निवर्तन्ते स्वदेहपारपालनार्थ, प्रायो वर्तमान एव, न चासचिन्त्यष्टानिष्टविषयः प्रवृचिनिवृत्तिसम्भव इति संझी, उक्तलक्षणविकलस्त्वसनी, तथा चाह-'यस्य'त्यादि,यस्य नास्ति अभिसन्धारणपूर्विका करणशक्तिः सोऽसंझीति लभ्यते, अयं चैकेन्द्रियपृथिव्यादिरखसेयो, मनोलब्धिरहितत्वाद, आह-यदि स्वल्पसंज्ञायोगाद्विकलन्द्रियादयः संझिन इष्यन्ते पृथिव्यादयः किं नेष्यन्ते । यतस्तेषामपि दशविधाः संज्ञा विद्यन्त एव,तथा चोक्तं परमगुरुभि:-"कतिण भंते एगिदियाणं समाओ पनत्ताओ?,गोयमा! दस,तंजहा-आहारसना भयसना मेहुण. परिग्गहसमा कोह०माणमाया०लोभ ओद्दसत्रा लोगसचाय"त्ति उपयोगमात्रमोषसंज्ञा लोकसंज्ञा स्वच्छन्दविकाल्पिता विश्वगमा लौकिकैराचरिता, तयथा-अनपत्यस्य न सन्ति लोका इत्यादि, अन्ये तु व्याचक्षते- ओषसंज्ञा दर्शनोपयोगो लोकसंज्ञा झानोपयोग इति, अत्रोच्यते इहौघसंज्ञा स्तोकत्वाद् आहारादिसंज्ञाशानिष्टत्वानाधिक्रियते, यथा न कार्षापण| मात्रेण धनवानभिधीयते, मूर्तिमात्रेण वा रूपवानिति, किन्तु यथा प्रभूतरत्नादिसमन्वितो धनवान् प्रशस्तमूर्तियुक्तच रूपवानमिधीयते,एवं महती शोभना च संज्ञा यस्यास्त्यसौ संज्ञीति,विशिष्टतरा च विकलेन्द्रियसंज्ञेत्यलं विस्तरेण, 'सेत'मित्यादि,सोऽयं हेतूपदेशेन । से किं तमित्यादि, अथ कोऽयं दृष्टिबादोपदेशेनी, दृष्टि:-दर्शनं वदनं वादः दृष्टीनां वादः दृष्टिवादः तदुपदेशन तन्मतापेक्षया दीप अनुक्रम [१३३] KACAAA- ॥७९॥ पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: ~92~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy