SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः) • मूलं P७...] / गाथा ||७६-७७|| प्रत अवग्रहा सूत्रांक &दयो भेदाः [३७..] गाथा ||७६७७|| नन्द अंशा इत्यनान्तरं त एव वस्तूनि भेदवस्तनि.कथं ?, यतो नानवगृहीतमीयते, न चानीहितमवगम्यते, न चानवगतं धायेंत इति, पाअथवा काका नीयते, एवं भवति चत्वार्याभिनियोधिकज्ञानस्य भेदवस्तूनि , समासेन संक्षेपण, विशिष्टावग्रहादिस्वरूपापेक्षया, नि तु विस्तरत इति, विस्तरतोऽष्टाविंशतिभेदभिन्नत्वात्तस्यति गाथार्थः ॥ इदानीमनन्तरोपन्यस्तानामवग्रहादीनां स्वरूपं ॥७२॥ प्रतिपिपादयिषयाऽऽह ४ अत्थाणं गाहा || (*७६-१८४ ) ॥ तत्रार्यन्त इत्यर्थाः, अर्यन्ते गम्यन्ते परिच्छिद्यन्त इतियावत् , ते च रूपादयः, ला तेषामथानां प्रथमदर्शनानन्तरं च ग्रहण अवग्रह, ब्रुवत इति योगः, आह-वस्तुनः सामान्यविशेषात्मकतया विशिष्टत्वात् किमिति प्रथम दर्शनं ततो ज्ञानमिति, उच्यते, तस्य प्रबलावरणत्वात, दर्शनस्य चाल्पावरणत्वादिति, 'तथे त्यानन्तर्ये, विचारणं पयो लोचनं, अर्थानामिति वर्वते, ईहनमीहा तां, ववत इति सम्बन्धः, विविधोऽवसायो व्यवसाय:-निर्णयस्तं व्यवसायं च, अर्थानामिति | दावर्तते, अपायं त्रुवत इति संसर्गो, धृतिर्धरणं, अर्थानामिति वर्तते, परिच्छिन्नस्य वस्तुनः अविच्युतिस्मृतिवासनारूपं, तद्धरण पुन धारणां, ब्रुवत इत्यनेन शास्त्रपारतन्त्र्यमाह, इत्थं तीर्थकरगणधरा ध्रुवते, अन्ये त्वेवं पठन्ति 'अस्थाणं उग्गहणम्मि उग्गही इत्यादि, अत्राप्यर्थानामवग्रहणे सत्यवग्रहो नाम मतिविशेष इत्येवं त्रुवते, एवमीहादिष्वपि योज्यं, भावार्थस्तु पूर्ववदिति गाथार्थः।। इदानीमभिहितस्वरूपाणामवग्रहादीनां कालप्रमाणमभिधित्सुराह उग्गहो० गाहा ।।(*७७-१८४)। इहाभिहितलक्षणोऽर्थावग्रहो यो जघन्यो-नैश्वायिकः स खल्वेकं समयं, भवतीति सम्बन्धः, OSSES ॥७२॥ दीप अनुक्रम [१२३१२४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [९] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः ~-85
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy