SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः) .... मूलं P७...] / गाथा ||७७-७८|| नन्दी- हारिभद्रीय वृत्ती प्रत सूत्रांक [३७..] गाथा |७७७८|| तत्र कालः परमनिकृष्टः समयोऽभिधीयते, स च प्रवचनप्रतिपादितोत्पलपत्रशतव्यतिभेदोदाहरणाज्जीर्णपट्टशाटिकापाटनदृष्टान्ता-है। | अवग्रहाचावसेय इति, तथा सांव्यवहारिकार्थावग्रहव्यञ्जनावग्रहौ तु पृथक् पृथगन्तर्मुहूर्त्तकालं भवत इति ज्ञातव्यौ, ईहा चापायचेहापायौ, दीनां | प्राकृतशेल्या बहुवचनं, उक्तं च-“बहुवयणेण दुवयणं छद्विविभत्तीइ भण्णइ चउत्थी । जह हत्था तह पाया नमोऽधु देवाहिदेवाणं कालमान ॥१॥" तावीहापायौ मुहूर्तार्द्ध ज्ञातव्यौ भवतः, तत्र मुहूर्त्तशब्देन घटिकाद्वयपरिमाणः कालोऽभिधीयते, तस्यार्द्ध मुहूर्ताच, तुशन्दो विशेषणार्थः, कि विशिनष्टि १, व्यवहारापेक्षयैतन्मुहूद्धिमुक्तं, तत्वतस्त्वन्तर्मुहर्तमबसेयमिति, अन्ये त्वेवं पठन्ति-- "मुहुत्तमंतं तु" मुहूर्तान्तस्तु, द्वे पदे, अयमर्थः-अन्तर्मध्यकरणे, तुशब्द एवकारार्थः, स चावधारणे, एतदुक्तं भवति-ईहापार्यो बहन्तिः , भिनं यह ज्ञातव्यौ भवतः, अन्तर्मुहर्तमेवेत्यर्थः, कलनं कालः कालं, न विद्यते संख्यायन्ते इयन्तः पक्षमासत्वेयनसंवत्सरादय इत्येवभूता संख्या यस्यासावसंख्येयः, पल्योपमादिलक्षण इत्यर्थः, तं कालमसंख्यं, तथा संख्यायत इति संख्या-1 इयन्तः पक्षमासत्वेयनादय इत्येवं, संख्येय प्रमित इत्यर्थः, तं संख्य, चशब्दादन्तर्मुहूर्त्त च, धारणाभिहितलक्षणा भवति ज्ञातव्या, | अयमत्र भावार्थ:-अपायोत्तरकालमविच्युतिरूपाऽन्तर्मुहतं भवत्येव, स्मृतिरूपापि, वासनारूपा तु तदावरणक्षयोपशमाख्या स्मृति धारणायाः बीजभूता संख्येयवर्षायुषां सत्त्वानां संख्येयकालं असंखयेयवपीयुषां पल्पोपमादिजीविनां चासंख्येयमिति गाथाङ्कः॥४ | इत्थमवग्रहादीनां स्वरूपमाभिधायेदानीं श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयता प्रतिपिपादयिपुराह पुढे सुणहगाहा ॥ (*७८-१८४) ॥ तत्र स्पृष्टमित्यालिङ्गितं, तनौ रेणुचत , शृणोति-गृह्णाति, किं', शब्द-शब्दद्रव्यसंघात, कुतः ।, तस्य सूक्ष्मत्वाद्भावुकत्वात् प्रचुरद्रव्याकुलत्वाच्छोडेन्द्रियस्यान्येन्द्रियग्रहणात् प्रायः पदुतरत्वात् १, रूप्यत इति रूपं तद्रूपंडू ACNG दीप अनुक्रम [१२४१२५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: ~86
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy