________________
आगम (४४)
[भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:)
........ मूलं ३७] / गाथा ||७||
अवग्रहापादयो भेदाः
प्रत सूत्रांक [३७] गाथा | ||७५||
+KACT
पर्यालोचयतो अवगन्तव्या इति ॥ अत्राह-किमुक्तलक्षणमवग्रहादिक्रम विहाय क्वचिदपि मतिज्ञानं नोत्पद्यते येन क्रम इति, अत्रोहारिभद्रीय यो
च्यते, नोत्पद्यते, तथाहि- नानवगृहीतमीयते, न चानीहितमवगम्यते, न चानवगतं धार्यते इत्यलं प्रसंगेन ।। सर्वमेवेदं द्रव्या
४ दिभिर्निरूपयनाह॥ ७१ ॥ 'तं समासतो' इत्यादि।(३७-१८४)।। द्रव्यत आभिनिबोधिकज्ञानी आदेशन, आदेश:-प्रकार:, स च सामान्यतो विशेष
मतच, तत्र द्रव्यजातिसामान्यादेशेन, द्रव्याणि-धर्मास्तिकायादीनि जानाति, विशेषतोऽपि यथा धर्मास्तिकायो धर्मास्तिकायस्य देश
इत्यादि, न पश्यति सर्वात्मना धर्मास्तिकायादीन् , शब्दादीस्तु योग्यदेशावस्थितान् पश्यत्यपि, श्रुतादेशतो वा जानाति, एवं द्राक्षेत्रादिष्वपि भावनीय, नवरं तान पश्यत्येव, तथा चोक्तं भाष्यकारेण-"आदेसोत्ति पगारो ओहादेसेण सव्वदच्याई । धम्मस्थि"काइयाई जाणइ न उ सब्वभावेण ॥ १॥ खेचं लोगालोग कालं सव्वद्धमहब तिविधोऽवि । पंचोदइयादीए भावे ज नेयमेवतिय 8॥२॥ आदेसोत्ति व सु सुतोवलहेसु तस्स मतिणाणं । पसरह तब्भावणभाविणोचि मुत्ताणुसारेण ।। ३॥" साम्प्रतं संग्रहगाथा दउच्यते, तत्र
उग्गह० गाहा ।। (*७५-१८४) ॥ अवग्रहः प्राग्निरूपितशब्दार्थः, तथा ईहाऽपायश्च, चशब्दः पृथगवग्रहादिस्वरूपहा स्वातन्त्र्यप्रदर्शनार्थः, अवग्रहादीनामीहादयः पर्याया न भवन्तीत्युक्तं भवति, समुच्चयार्थो वा, यदा समुच्चयार्थस्तदा व्यवहितो हा द्रष्टव्यः, धारणा च, एवकारः क्रमपरिदर्शनार्थः, एवमनेनैव क्रमेण भवन्ति चत्वार्याभिनिबोधिकज्ञानस्य भियन्त इति भेदा-विकल्पाः
दीप अनुक्रम [१२१
७
॥ ७१
१२२]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
~84~