SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ........ मूलं ३७] / गाथा ||७|| अवग्रहापादयो भेदाः प्रत सूत्रांक [३७] गाथा | ||७५|| +KACT पर्यालोचयतो अवगन्तव्या इति ॥ अत्राह-किमुक्तलक्षणमवग्रहादिक्रम विहाय क्वचिदपि मतिज्ञानं नोत्पद्यते येन क्रम इति, अत्रोहारिभद्रीय यो च्यते, नोत्पद्यते, तथाहि- नानवगृहीतमीयते, न चानीहितमवगम्यते, न चानवगतं धार्यते इत्यलं प्रसंगेन ।। सर्वमेवेदं द्रव्या ४ दिभिर्निरूपयनाह॥ ७१ ॥ 'तं समासतो' इत्यादि।(३७-१८४)।। द्रव्यत आभिनिबोधिकज्ञानी आदेशन, आदेश:-प्रकार:, स च सामान्यतो विशेष मतच, तत्र द्रव्यजातिसामान्यादेशेन, द्रव्याणि-धर्मास्तिकायादीनि जानाति, विशेषतोऽपि यथा धर्मास्तिकायो धर्मास्तिकायस्य देश इत्यादि, न पश्यति सर्वात्मना धर्मास्तिकायादीन् , शब्दादीस्तु योग्यदेशावस्थितान् पश्यत्यपि, श्रुतादेशतो वा जानाति, एवं द्राक्षेत्रादिष्वपि भावनीय, नवरं तान पश्यत्येव, तथा चोक्तं भाष्यकारेण-"आदेसोत्ति पगारो ओहादेसेण सव्वदच्याई । धम्मस्थि"काइयाई जाणइ न उ सब्वभावेण ॥ १॥ खेचं लोगालोग कालं सव्वद्धमहब तिविधोऽवि । पंचोदइयादीए भावे ज नेयमेवतिय 8॥२॥ आदेसोत्ति व सु सुतोवलहेसु तस्स मतिणाणं । पसरह तब्भावणभाविणोचि मुत्ताणुसारेण ।। ३॥" साम्प्रतं संग्रहगाथा दउच्यते, तत्र उग्गह० गाहा ।। (*७५-१८४) ॥ अवग्रहः प्राग्निरूपितशब्दार्थः, तथा ईहाऽपायश्च, चशब्दः पृथगवग्रहादिस्वरूपहा स्वातन्त्र्यप्रदर्शनार्थः, अवग्रहादीनामीहादयः पर्याया न भवन्तीत्युक्तं भवति, समुच्चयार्थो वा, यदा समुच्चयार्थस्तदा व्यवहितो हा द्रष्टव्यः, धारणा च, एवकारः क्रमपरिदर्शनार्थः, एवमनेनैव क्रमेण भवन्ति चत्वार्याभिनिबोधिकज्ञानस्य भियन्त इति भेदा-विकल्पाः दीप अनुक्रम [१२१ ७ ॥ ७१ १२२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: ~84~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy