SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ... मूलं ५-३६] / गाथा ||७४...|| प्रत सूत्रांक अवत्रा मत्तेविषयः [३५-३६]] गाथा ||७४..|| नन्दी: 3 गहियं सद्देत्ति तं कह णु॥१।। सद्देति भणति बत्ता तम्मत्तं वाण सद्दमुत्ती(बुद्धी)ए । जदि होज्ज सद्दबुद्धी तोऽवाओ चेव सो होजा हारमाया ॥२॥ जति सद्दबुद्धिमेचयमवग्गहे तबिसेसणमवाओ । णणु सद्दो णासहो ण य रूवादी बिसेसोऽयं ॥३॥ थोपम्मि य णाबायो ट्र | तब्भेयाविक्खणं अवाओत्ति । तब्भेयाविक्खाए गणु थोबमिणपि णावाओ ।। ४ ॥” इत्यादि, अन्ये त्वाचार्या इदं सूत्रं विशेषसा॥ ७० ॥ | मान्यार्थावग्रहविषर्य व्याचक्षते, अव्यक्तं-अनि रितविशेषस्वरूपं अशब्दव्यवच्छेदेन शब्दं शृणुयात् , तेन शब्द इति शन्दमात्र मवगृहीतं, न पुनरेवं जानाति क एष शब्दः,, शांखशाादीनामन्यतमः, आदिशब्दासादिपरिग्रहः, तत्रापीयमेव चातीत, युक्तियुक्ता चेयं व्याख्येति, तत ईहां प्रविशति-सदर्थपर्यालोचनां करोति, इह च दुरवबोधत्वाद्वस्तुन अपटुत्वाच्च मतिज्ञानावरणक्षयोपशमस्यासंजातापाय एवेहोपयोगाच्युतः पुनरप्यन्यमन्तर्मुहर्तमीहते, एवमर्माहोपयोगाविच्छेदत एव प्रभृतानप्यन्त मुहूर्तानीहत ४ इति सम्भवः, ततो जानातीत्यादि, वस्तुतः गतार्थ यावत् स्पर्शनन्द्रियवक्तव्यता, उक्तं च भाष्यकारण-"सेसेसुवि रूबादिसु विसए-18 मुवि होइ रूवलक्खाई । पायं पच्चासनत्तणेणमीहादिवत्णि ॥ १॥ थाणुपुरिसादिकुटुप्पलादिसंभिभकरिल्लमसादी । सप्पो- प्पलणालादियसमाणरूवादिविसयाई ॥२॥ एवं चिय सुमिणादिसु मणसो सदादिएसु विसएस । होतिदियवाचारामावेषि | * अवग्गहादीया ॥३॥" इत्यादि, 'से जहा णामए' इत्यादि, इह प्रतियोधप्रथमसमयेऽव्यक्तम्-अनिर्धारितस्वरूपं स्वप्नं प्रतिस-1 ४/ वेदयेत् , तस्य तदार्थावग्रहः, तूत ऊर्ध्वमीहादय इति, अन्ये तु मनसोऽप्यविग्रहात् पूर्व व्यंजनावग्रहं मनोद्रव्यव्यंजनग्रहणलक्षणं |व्याचक्षते, तत् पुनरयुक्त, अनार्यत्वात् । व्यंजनावग्रहस्य श्रोत्रादिभेदेन चतुर्विधवात, शेष प्रकटार्थ यावत् सेतं मल्लगदिढतेणं ।। Vाइह च सुखप्रतिपत्त्यर्थ स्वप्नमधिकृत्य नोइन्द्रियार्थावग्रहादयः प्रतिपादिताः, अन्यथाऽन्यत्रापीन्द्रियव्यापाराभावे सति मनसा ॥७॥ दीप अनुक्रम [११९ CA १२०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: ~834
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy