SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः) ............ मूलं ३५-३६] / गाथा ||७४...|| .... प्रत नन्दी सूत्रांक हारिभद्रीय वृत्तो ॥६९ ॥ [३५-३६]] गाथा ||७४..|| वग्रहस्य, अत्रार्थावग्रहात पूर्वः सर्वो व्यंजनावग्रह इति, ततो ईहं पविसतीत्यादि सुगम यावत् संखेज वा असंखज्ज वा है मल्लककालति । अत्राह-सुप्तमंगीकृत्य युज्यते अयं न्यायः, जाग्रतस्तु शब्दश्रवणसमनन्तरमेव अवग्रहहाव्यतिरेकेणैवापायज्ञानमुत्पद्यते, तथो-12 दृष्टान्तः पलम्भात् । न चैतदनाप, यत आह सूत्रकार:- से जहाणामए' इत्यादि, अथवा यदुक्तं न पुनरेवं जानाति क एष शब्दादि, कि बर्हि ?, नामजात्यादिकल्पनारहितं गृहातीत्येतदयुक्तं, यत एवमागमः 'से' इत्यादि, अथवा सुप्तप्रतियोधकमल्लकदृष्टान्ताभ्यां व्यंजनार्थावग्रहयोः सामान्येन स्वरूपमभिधाय अधुना मल्लकदृष्टान्तेनैव प्रतिपादयन्नाह से जहा' इत्यादि, तद्यथा नाम कश्चित् । पुरुषः अव्यक्तं शब्दं शृणुयात् , अव्यक्तमित्यनिर्देश्यस्वरूपं नामादिकल्पनारहितमित्यनेनार्थावग्रहमाह, तस्य च श्रोत्रेन्द्रियसम्बन्धिनो व्यंजनावग्रहपूर्वकत्वात् व्यंजनावग्रहं च, आइ-न छत्रैवं क्रम उपलभ्यते, कित्वक्षेपेण शब्दापायज्ञानमेव वेद्यते, सूत्रेऽव्यक्तसमिति शब्दविशेषणं कृतमतोऽव्यक्तं सन्दिग्धं पुरुषादिशब्दभेदेन शब्द शृणुयादिनि न्याय्यं, तथा चोत्तरसूत्रमप्येतदेवाह- 'तेणं 13 सद्देत्ति उग्गहिते' तेन-श्रोत्रा शब्द इत्यवगृहीतं 'णो चेव णं जाणति के वेस सहादि' न पुनरेवं जानाति-क एप पुरुषादिसमुत्थानामन्यतमः शब्द इति, आदिशब्दाद्रसादिष्वप्ययमेव न्याय इति ज्ञापयति, 'ततो ईह पविसती' त्याद्यपि संबद्धमिति, नैतदेवम् , उत्पलपत्रशतव्यतिभेददृष्टान्तेन कालभेदस्य दुर्लक्षत्वाद् अक्षेपेण शब्दापायज्ञानानुपपत्तेः, यच्च तेन शब्द इत्यवगृहीतमित्युक्तम् अत्र शन्द इति भणति वक्ता-सूत्रकार, इतिकरणनिर्देशात , शब्दमात्र वा शपविशेषविमुखं, न तु शब्दबुध्ध्या, तस्यैवापायप्रसंगाद् , अवग्रहादिश्रुतव्यतिरेकेण च मतिज्ञानानुत्पत्तेः, तथा चाह-'णो चेव ण' मित्यादि, न पुनरेवं जानाति क एषा " ५९।। शब्दादिरथेः, सामान्यमात्रप्रतिभासनाद् , आह च भाष्यकार:-"अन्चत्तमणिहेसं सरूवणामादिकप्पणारहितं । जदि एवं जं तेणं Cha1%-545 दीप अनुक्रम [११९ १२०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [९] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः ~82
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy