________________
आगम (४४)
[भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:)
..... मूलं P५-३६] / गाथा ||७४...||
प्रत
सूत्रांक
[३५-३६] |
गाथा ||७४..||
नन्दी- देकाधिकरणत्वाद्, अन्यथा परिच्छेदप्रवृत्तिलक्षणसकललोकप्रसिद्धसंव्यवहारोच्छेदप्रसङ्ग इत्यलं प्रसङ्गेन, गमनिकामात्रमेतत् ॥ अवहारिभद्रीय प्रहादिकालप्रमाणं प्रतिपादयमाह
प्रतिवोधक'ओग्गहे.' इत्यादि।(*७४१३५-१७७)। अर्थावग्रहः एकसामायिकः, आन्तर्मीहूर्तिकी ईहा, आन्तर्मोहूर्तिकोऽपायः, धारणा
लाष्टान्तः ॥ ६७॥
|संख्येयं वाऽसङ्ख्येयं वा कालं स्मृतिवासनारूपा, सङ्खधेयवर्षायुषां संख्येयमसंख्ययवर्षायुषामसंख्येयम् । एवं अट्ठावीसविधस्सेत्यादि, एवमुक्तेन प्रकारेण अष्टाविंशतिविधस्य, कथमष्टाविंशविध ?, चतुर्विधो व्यञ्जनावग्रहः पविधोऽर्थावग्रहः पविधा ईहा पदविधोऽपायः पड्पिधा धारणा, एवमष्टाविंशतिविधस्याभिनिबोधिकज्ञानस्प सम्बन्धी यो व्यञ्जनावग्रहः तस्य प्ररूपणं प्रतिपादन करिष्यामि, कथं !, प्रतिबोधकदृष्टान्तेन मल्लकदृष्टान्तेन च, 'से किं तमित्यादि ॥३६-१७७)। प्रतियोधयतीति प्रतिवोधकः स एच दृष्टान्तस्तेन, तयथा नाम कविदनिर्दिष्टस्वरूपः पुरुषः कंचिदन्यतममनिर्दिष्टस्वरूपमेव पुरुष सुप्तं सन्तं पतियोधएज्जत्ति
प्रतिबोधयेत्, कथं १. अमुकामुकेति, तत्र चोदकेत्यादि इह ज्ञानावरणकर्मोदयतः कथितमपि सूत्रार्थमनवगच्छन् प्रश्नचोदनाच्चो-11 सादकः, अविशिष्टक्षयोपशमभावतो वा अगृहीतशाखगर्भार्थः पूर्वापरविरोधचोदनात चोदका, यथाऽवस्थितं सत्रार्थ प्रज्ञापयतीति प्रज्ञाह पकः, श्रीतार्थापेक्षया विरुद्धं पुनरुक्तसूत्रं वा अर्थतोविरुद्ध अपुनरुक्तं प्रज्ञापयतीति प्रज्ञापकः, तत्र चोदकः प्रज्ञापकं एवमुक्तवा
निति, भूतकालनिर्देशोऽनादिमानागम इति ख्यापनार्थः, किमेकसमयप्रविष्टत्यादि सुगम यावत् एवं वदन्तं चोदकं प्रज्ञापक एव-IN
मुक्तवान् नो एकसमयप्रविष्टेत्यादि प्रकटार्थ यावत् न सख्येयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति, नवरमय प्रतिषेधः स्फुटशद्वान्दविज्ञानग्राबवामधिकस्य वेदितव्यः, शब्दविज्ञानजनकत्वेनेत्यर्थः, अन्यथा सम्बन्धमात्रमधिकृत्य प्रथमसमयादारभ्य ग्रहणमा-
ACANAKल
दीप अनुक्रम [११९
१२०]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
~80~