________________
आगम (४४)
[भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः)
............ मूलं १३-३४] / गाथा ||७४...|| ....
प्रत
सूत्रांक
[३३-३४] |
गाथा ||७४..||
नन्दी
'से किं तमित्यादि ॥(३३-१७६)।। सूत्रसिद्धं यावदावर्त्तनता, वय॑ते अनेनेति वर्चन-क्षयोपशमकरणमेव ईहाभावनिवृत्य- धारणाहारिभद्रायति भिमुखस्यापायभावप्रतिपश्यभिमुखस्य चार्थविशेषावचोधविशेषस्या-मर्यादया वर्तनमावर्चनं तद्भावः आवर्तनता, ततः प्रतिपत्या(प्रती
पर्याया: वृत्ती पमा-) वर्चनं प्रत्यावर्त्तनं, अर्थविशेष एव विवक्षितापायप्रत्यासनतरबोधविशेषाणां मुहुर्मुहुर्ननमित्यर्थः, तद्भावः प्रत्यावर्तनता, अप
अवग्रहा
| दिकाल: ॥६६॥ अयः अपायः विशेषतः सङ्कलनेन निश्चयो निर्णयोऽवगम इत्यनान्तरं, सबैथेहाभावानिवृत्तस्यावधारणावधारितमर्थमवगच्छतो
दपाय इति भावार्थः, ततस्तमेवावधारितमर्थ क्षयोपशमविशेषात् स्थिरतया पुनः पुनः स्पष्टतरमेव बुध्यमानस्य बुद्धिः, विशिष्टं ज्ञानं Pा विज्ञानं क्षयोपशमविशेषादवधारितार्थविषयमेव तीव्रतरधारणाकरणमित्यर्थः, 'से तं अवायो' सोऽयमपायः ।
'से किंत' मित्यादि ॥(३४-१७६ )। निगदसिद्ध यावद्धारणेत्यादि, अपायानन्तरमवगतार्थमविच्युत्या जघन्योत्कृष्टमन्तर्मुहूर्चमात्रं कालं धारयतो धारणेति भण्यते, ततस्तमेवार्थ उपयोगाच्युतं जघन्येनान्तर्मुहादुत्कृष्टतोऽसङ्खयेयकालात् परतः स्मरतो धरणं धारणोच्यते, स्थापनं स्थापना, ततोऽपायावधारितमर्थ पूर्वापरालोचितं हृदि स्थापयतः स्थापना, मूर्चघटस्थापनावत्, वासनेत्यर्थः, अन्ये तु धारणास्थापनयोर्व्यत्ययेन स्वरूपमाचक्षते, प्रतिष्ठापनं प्रतिष्ठा अपायावधारितमेवार्थ हदि प्रभेदेन 120 प्रतिष्ठापयतः प्रतिष्ठा भण्यते, जले उपलप्रक्षेपप्रतिष्ठावत्, कोष्ठक इति अविनष्टसूत्रार्थबीजधारणात् कोष्टकवत् धारणा कोष्ठक इति ।। इहात्मनो ज्ञानस्वभावत्वाज्ञानावरणीयादिकर्ममलपटलाच्छादितस्वभावत्वात् गुरुवदनसमुत्थशम्दाचनेकविधकारणापाथमानवयोपशमसामदिवबोधः, शेयस्य चानन्तधर्मात्मकत्वात् कालक्षयोपशमविशेषतोऽवग्रहेहापायावबोधविशेषो भावनीयः, कथाच-12
दीप अनुक्रम [११७
११८]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
~79~