SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः) ... मूलं ३१-३२] / गाथा ||७४...|| प्रत सूत्रांक वृत्तौ ॥६५॥ [३१-३२] गाथा ||७४..|| नन्दी- जहा-ओगिण्हणते' त्यादि, अवगृह्यतेऽनेनेति अवग्रहणं, करणे ल्युट्, व्यञ्जनावग्रहप्रथमसमयप्रविष्टशब्दादिद्रव्यादानप-है। इहापायहारिभद्रायरिणाम इत्यर्थस्तद्भावः अवग्रहणता, धार्यतेऽनेनेति धारणं उप-सामीप्येन धारणं उपधारण व्यञ्जनावग्रहाद्धाया आ(व्या)दिसमये- पयाया: प्यबसानान्तं प्रतिसमयमेव शब्दादिद्रव्यादानधारणपरिणाम इति भावना, तद्भाव उपधारणता, भ्रूयतेऽनेनेति श्रवणं एकसामा|यिकसामान्यार्थावग्रहावबोधपरिणाम इत्युक्तं भवति तद्भावः श्रवणता, अवलम्बत इत्यवलम्बनं 'कृत्यल्युटो बहुल' मिति वचनात् कर्मणि ल्युट्, तद्भावः अबलम्बनता-विशेषसामान्यार्थावग्रह इवि भावार्थः, तथा हि उत्तरोत्तरधर्मजिज्ञासायां सत्यां शब्दादिज्ञान-151 मेवावलम्व्यहादयः प्रवर्तन्ते-किमयं शांखः किं वा शाङ्ग इत्यतस्तदनन्तरमेवेहादिप्रवृत्तेविशेषसामान्यार्थावग्रहोऽवलम्बन मिति, एवमुत्तरोत्तरधर्मजिज्ञासायां सत्यां विशेषसामान्यार्थावग्रहेषु मर्यादया धावतो. मेधोच्यते, यावदधिगच्छति, यथा-शांखः स किं मन्द्रः किं वा तार इत्यादि, यत्र व्यञ्जनावग्रहो नास्ति तत्रायभेदद्वयाभाव इति । 'से तं उग्गहे' सोऽयमवग्रहः । EL 'से किं' मित्यादि, सूत्रम् ॥ ३२-१७५)। निगदसिद्धं यावत् आभोगनता ईहा, अर्थावग्रहसमयसमनन्तरमेव सद्भूता-16 का विशेषाभिमुखमालोचनमाभोगनमुच्यते तद्भाब आभोगनता, मृग्यतेऽनेन परिणामकरणेनेति मार्गणं, सद्भतार्थविशेषामिमुखमेव नर्ध्वमन्वयव्यतिरेकधर्मान्वेषणमिति हृदयं, तद्भावो माणता, एवमन्विष्यतेऽनेनेति गवेषणं तत ऊर्ध्व सद्भतार्थविशेषाभिमुखमेव व्यतिरेकधर्मपरित्यागतोऽन्वयधर्माध्यासेनालोचनमिति गर्भः, तद्भावो गवेषणता, ततो मुहुर्मुहुः क्षयोपशमविशेषतः स्वधर्मानुगत| सद्भूतार्थविशेषचिन्तनं चिन्ता, विमर्षण विमर्षः-क्षयोपशमविशेषादेवोर्व स्पष्टतरावबोधतः सद्भतार्थविशेषाभिमुखमेव व्यतिरेकधर्महा परित्यागतोऽन्वयधर्मालोचनं विमर्षः, नित्यानित्यादिद्रव्यभावालोचनमित्यन्ये । 'से तं ईहा'। दीप अनुक्रम [११५ RECARE ११६] ACTS पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: ~78~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy