SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [२५] गाथा ||&o..|| दीप अनुक्रम [९४] नन्दीहारिभद्रीय वृत्तौ ॥ ५९ ॥ कलकल [भाग-7] "नन्दी"- चूलिकासूत्र- १ (मूलं+ वृत्तिः ) मूलं [२५] / गाथा ||६०..|| मइसुबाई तो न सुयं मतिपुध्वं मतिणाणे वा सुयऽण्णार्ण ।। १ ।। इह लद्धिमइसुयाई समकालाई न त्वयोगो सिं । मतिपूब्वं सुयमिह पुण सुतोपयोगो मतिप्यभवो ॥ २ ॥ सोऊण जा मती ते सुयपुब्वति तेण ण विसेसो । सा दव्वसुयप्यभवा भावसुयाओ मती नत्थि ॥ ३ ॥ कज्जतया ण तु कमसो कमेण को वा मतिं निवारेह ? । जं तत्थावत्थाणं चुतस्स सुत्तोवयोगाओ ||४|| ” इतश्र मतिश्रुतयोर्भेदः, भेदभेदात्, तथाहि अवग्रहादिभेदादष्टाविंशतिविधं मतिज्ञानं, अङ्गप्रविष्टायनेकभेदभिनं च श्रुतज्ञानं, इन्द्रियोपयोगलाभतो उक्तो ( ० लब्धिविभागतो) वा उक्तञ्च - "सोइंदिओवलद्धी होइ सुतं सेसयं तु मतिणाणं । मोत्तूर्णं व्यसुर्य अक्खरलंभो य सेसेसु ॥ १॥" इतथ मेदः, अनक्षरमपि मतिज्ञानं, अक्षरानुगतं च श्रुतज्ञानमिति, अथवाऽऽत्मप्रत्यायकं मतिज्ञानं स्वपरप्रत्यायकं श्रुतज्ञानम्, आवरणभेदाच भेद इत्यलं अतिप्रसङ्गेन, इह च यथा मतिश्रुतयोः कार्यकारणभेदान्मिथो भेदस्तथा सम्यग्मिथ्यादर्शनपरिग्रहविशेषात् स्वरूपतोऽपि भेद इति दर्शयन्नाह- 'अविसेसिता' इत्यादि । ( २५-१४२ ) ।। अविशेषिता मतिः सामान्येनैव मतिज्ञानं मत्यज्ञानं च सामान्येनोभयत्रापि मतिशब्दप्रवृत्तेः विशेषिता मतिः स्वामिविशेषेण सम्यग्दृष्टेर्मतिर्मतिज्ञानं, निश्श्रयनयदर्शनेन स्वकार्यप्रसाधकत्वात्, मिथ्यादृष्टेर्मतिः मत्यज्ञानं, तत्वतः स्वफलरहितत्वादित्यर्थः एवं श्रुतसूत्रमपि व्याख्येयम् । आह-क्षयोपशमादिकारणाभेदे घटादिपरिच्छेदकार्याभेदे च कथं मिथ्यादृष्टेरज्ञाने इति, तथा च मिथ्यादृष्टेरपि क्षयोपशमादेव मतिश्रुतप्रवृत्तिः, तथोर्ध्वादिलक्षणाकारमेव घटादिसंवेदनमिति, अत्रोच्यते, मिध्यादृष्टेरज्ञाने मतिश्रुते, सदसतोरविशेषादुन्मत्तकवद्, उक्तं च भाष्यकारेण - सदसदविसेसणाओ भवउजहिच्छिओवलंभाओ । णाणफलाभावातो मिच्छाद्दाट्ठस्स अन्नाणं ॥ १ ॥ विनेयजनानुग्रहार्थमियं लेशतो व्याख्यायत मति. श्रुतयोज्ञाना ज्ञानता ~72~ 1148 11 पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy