SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः) ............. मूलं R६] / गाथा ||६१|| नन्दी हारिभद्रीया प्रत सूत्रांक | [२६] गाथा | ||१|| वृत्ती ॥६॥ इति, मिथ्याष्टिः कथंचित् सन्तमपि पुरुषे देवादिधर्म न प्रतिपद्यते, पुरुष एवेत्यभ्युपगमात् , तथा असम्तमपि बटादिधर्म अश्नुतनिप्रतिपद्यते, अस्त्येवत्यभ्युपगमात् , अतः सदसतोरविशेष इति, अतश्च मिथ्यादृष्टेमतिश्रुते अज्ञाने, भबहेतुत्वाच्च मिथ्यादर्शनवत, इतथाज्ञानं यदृच्छोपलब्धेरुन्मत्तवत् , इतवाज्ञानं फलाभावादन्धप्रदीपवत्, ज्ञानस्य हि फळं विरतिः, सा च मिथ्यादृष्टेन विद्यते इत्यलं प्रसंगेन, प्रकृतं प्रस्तुमः, इह मतिपूर्व श्रुतमितिकृत्वा मतिज्ञानमेवाधिकृत्य प्रश्नसत्रमाह ___ 'से किंत मित्यादि (२६-१४४)। अत्र निर्वचनं-द्विविध प्रज्ञप्तं, तद्यथा-श्रुतनिश्रितं चाश्रुतनिश्रितं च, चौ पूर्ववत्, श्रुतमिह | & सामायिकादि लोकबिन्दुसारान्तं द्रव्यश्रुतं गृह्यते, तदनुसारेण श्रुतपरिकर्मितमतेस्तदपेक्षमेव च उत्पादकाले यत्तु तनिरपेक्षमेवोत्पद्यते तत् श्रुतनिश्रितं अवग्रहादि, यत्तु तषिरपेक्षं तथाविधक्षयोपशमप्रभवमेव वर्चते तदश्रुतनिश्रित-औत्पत्तिक्यादि ॥ आह-इदमप्यवग्रहा-12 ४ दिरूपमेव, सत्यं, किन्तु श्रुतानुसारमन्तरेणोत्पत्ते/देनोक्तं । तत्राल्पतरवक्तव्यत्वादश्रुतनिश्रितमतिज्ञानप्रतिपादनायाह-'से किं त-' मित्यादि, अत्र उप्पत्तियागाहा(*६१-१४४)।उत्पत्तिरेव प्रयोजनं यस्याः सा औत्पत्तिकी, आह-क्षयोपशमः प्रयोजनमस्याः, सत्यं, किन्तु स खल्वन्तरंगत्वात् सर्वबुद्धिसाधारण इति न विवक्ष्यते, न चान्यच्छात्रस्वकर्माभ्यासादिकमपेक्षत इति, विनयो-गुरुशुश्रूषा स कारणमस्यास्तत्प्रधाना वा वैनयिकी, अनाचार्यकं कर्म साचार्यकं शिल्पं नित्यव्यापारः कर्म कादाचित्कं शिल्पं कर्मजति कर्मणो वा जाता कर्मजा, परि समन्तात् नमनं परिणामः सुदीर्घकालपूर्वापरावलोकनादिजन्य आत्मधर्म इत्यर्थः स कारणमस्यास्तत्प्रधाना दीप | अनुक्रम [९५-९६]] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: | ... अत्र औत्पातिकी आदि बुद्धेः वर्णनं आरभ्यते ~734
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy