SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः) ............. मूलं R४] / गाथा ||६०|| प्रत हारिभद्रीय सूत्रांक वृत्तौ । [२४] गाथा |||६०|| नन्दा नितरानिति, प्रज्ञापनीयानिति न सर्वानेव भापतेऽनन्तत्वाद् आयुषः परिमितत्वात् , किं तर्हि?, योग्यानेव, गृहीतृशक्त्यपेक्षया, यो हिमतिश्रुत. शारमायावतां योग्य इति, तत्र केवलज्ञानोपलब्धार्थाभिधायकः शब्दराशिः प्रोच्यमानस्तस्य भगवतो चाग्योग एव भवति , न श्रुतं, योर्भेदः | नामकर्मादयनिवन्धनस्वात् , श्रुतस्य च क्षायोपशमिकत्वात् , स च श्रुतं भवति 'शेष' शेषमित्यप्रधान, एतदुक्तं भवति--श्रातृ-IX |णां श्रुतग्रन्थानुसारि भावभुतनिवन्धनत्वाच्छेपम्-अप्रधानं द्रव्यश्रुतमित्यर्थः, अन्ये त्वेवं पठन्ति-'वइजोग सुपं हवइतेसिस वाग्यो-1 गः श्रुतं भवति तेषां श्रोतृणां, भावभुतकारणत्वादित्यभिप्रायः, अथवा वाग्योगः श्रुतं द्रव्यश्रुतमेवेति गाथार्थः। 'सेतं' इत्यादि | निगमनम् । तदेतत् केवलज्ञान, तदेतत्प्रत्यक्षम् । एवं प्रत्यक्षे प्रतिपादिते सति परोक्षस्वरूपमनवगच्छमाह चोदक:-- | 'से किं त' मित्यादि (२४-१४०)। अथ किं तत् परोक्ष, परोक्षं द्विविधं प्रज्ञप्तं, तद्यथा-आभिनियोधिकज्ञानपरोक्षं |च श्रुतज्ञानपरोक्ष च, चौ पूर्ववत , अनयोवेत्थं क्रमोपन्यासे प्रयोजनमुक्तमेव || साम्प्रतं स्वाम्यभेदप्रतिपादनायाह--'जस्थ | आभिणिपोहियणाण'मित्यादि, यत्र पुरुषे इन्द्रियनोइन्द्रियक्षयोपशमे वा आभिनिचोधिकहानं तत्रैव पुरुषादी श्रुतज्ञान, 181 तथा यत्र श्रुतज्ञानं तत्रामिनियोधिकज्ञानम् । आह-यत्राभिनिबोधिकं ज्ञानं तत्र श्रुतज्ञानमित्युक्ते यत्र श्रुतज्ञानं तत्राभिनिवाधिकज्ञानमिति गम्यत एवेत्यतः किमनेनोक्तेनेति', अत्रोच्यते, नियमतो न गम्यत इत्यतो नियमार्थ, तथा चाह-दोवि एयाई' इत्यादि, | वे अप्यते-आभिनिवोधिकश्रुते अन्योन्यानुगते-परस्पर प्रतिबद्धे, स्यादेत एवं सत्यभेद एवास्त्वनयोरित्याशयाह-'तहवि पुणों' । ५७ ॥ इत्यादि, तथापि पुनराचार्याः नानात्व-भेदं प्रज्ञापयन्ति प्ररूपयन्ति, कथं , लक्षणमेदाद, दृष्टवान्योऽन्यानुगतयोरप्येकाकाश-12 वास्थयोधमाधमास्तिकाययोलेक्षणभेदाढ़ेद इति, तत्र यो हि गतिपरिणामपरिणतयोर्जीवपुगयोगत्युपष्टम्महेतु लमिव अषस्य स 354555 *RICKSTARSXXEKSHES दीप अनुक्रम [९३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः अथ परोक्षज्ञान-भेदे 'मतिज्ञान' वर्णयते ~70~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy