SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः) ............. मूलं R३] / गाथा ||६०|| ........ प्रत सूत्रांक [२३] गाथा |||६०|| नन्दी-18 इत्यतस्तदर्थोऽयमथशब्दः, उक्तं च-"अथशब्दः प्रकियाप्रश्नानन्तर्यमंगलोपन्यासप्रतिषचनसमुच्चयेषु सर्वाणि च तानि द्रव्याणि केवलज्ञानं हारिभद्रीय है है सर्वद्रव्याणि जीवाजीवलक्षणानि तेषां परिणामाः-प्रयोगविश्रसोभयाख्या उत्पादादयः सर्वद्रव्यपरिणामास्तेषां भावः सत्तार |स्वलक्षणमित्यनान्तरं तस्य विशेषेण ज्ञापनं विज्ञप्तिः विज्ञानं वा विज्ञप्तिः, तत्र भेदोपचारात्तस्या विज्ञप्तेः-परिच्छित्तेः कारणं ॥५६॥ ४ सवेद्रव्यपरिणामभावविज्ञप्तिकारणं, अथवा विज्ञप्तिरेव कारणं विज्ञप्तिकारणं, अत एव सर्वक्षेत्रकालविषयं तत् , क्षेत्रादीनामपि है| द्रव्यत्वात् , तच्च ज्ञेयानन्तत्वादनन्त, शश्वद्भावाच्छाश्वतं, सदोपयोगादिति भावार्थः, प्रतिपतनशील प्रतिपाति न प्रतिपाति अप्र तिपाति, सदाऽवस्थितमित्यर्थः, आह-यच्छाश्वतं तदप्रतिपात्येवातः किं विशेषणेनेति?, उच्यते, मा भूद् यावद्भवति तावच्छाश्वतमनवरतमेव भवतीति प्रतिपत्तिः, न पुनरवध्यादिवदन्यथेत्यतो विशेषणमित्यनवरतं भवति सर्वकालं चेति, अर्थवैकपदव्यभिचारेऽमि । | विशेषणविशेष्यभावो भवतीति ज्ञापनार्थ, तथाहि-शाश्वतमप्रतिपात्येव, अप्रतिपाति तु शाश्वतमशाश्वतं वा, अप्रतिपात्यवधेर. का प्यशाश्वतत्वादिति, एकविधम्-एकप्रकारं आवरणाभावात क्षयस्यैकरूपत्वात , केवलं-मत्यादिनिरपेक्षं, केवलं च तज्ज्ञानं चेति | 21 गाथार्थः ।। इह तीर्थकृत समुपजातकेवलः सत्त्वानुग्रहार्थ देशनां करोति, तीर्थकरनामकर्मोदयात् , ततश्च ध्वनेद्र्व्यश्रुतरूपत्वात्त|स्य च भावथुतपूर्वकत्वात् श्रुतज्ञानसम्भवादनिष्टापचिरिति मा भन्मतिमोहोऽव्युत्पबबुद्धीनामित्यतस्तद्विनिवृत्त्यर्थमाह- ॥५६ ।। ___ केवल.' गाहा ॥ (*६०-२३सू० १३९) ।। इह तीर्थकरः केवलज्ञानेनार्थान-धर्मास्तिकायादीन मूर्तामूर्तान् अभिलालाप्यानभिलाप्यान् ज्ञात्वा विनिश्चित्य केवलज्ञानेनैव ज्ञात्वा, नतु श्रुतज्ञानेन, तस्य वायोपशमिकत्वात् , केवलिनव तदभावात् , स शुद्धी देशशुध्ध्यभावादित्यर्थः तत्र' तेषामर्थानां मध्ये प्रज्ञापनं प्रज्ञापना तस्यायोग्याः प्रज्ञापनायोग्याः तान् भाषते-तानेव वक्ति, दीप अनुक्रम [९१-९२] SHRST पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: ~69~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy