________________
आगम (४४)
[भाग-7] “नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः )
..... मूलं R२] / गाथा ||५८...||
प्रत
RELE
सूत्रांक
वृत्ती
++
॥५४॥
+
[२२] गाथा ||५८..||
C+५
थाऽभिप्रायः। न च क्षयकार्येण अवश्यमनवरतमेव भवितव्यमिति दर्शयन्नाह-अह णवि एवं ता सुण जहेव वीणतराइओ18 दी अरहा। संतेवि अंतरायक्वयम्मि पंचप्पगारम्मि ॥ ७॥ सततं न देति लहति व भुजति उवर्भुजई व स
व्वन्नू । कज्जम्मि देति लभति व मुंजंति तहेब इहइंपि ॥८॥ किंच-दितस्स लभंतस्स य मुंजंतस्स व जिणस्स ६ एस गुणो। खीणंतराइयत्ते जं से विग्धं न संभवह ॥ ९॥ उवउत्तरसेमेव य णाणम्मि व दंसणम्मि व जिण
स्स । खीणावरणगुणोऽयं जं कसिणं मुणइ पासइ वा ॥ १०॥ चो०-पासंतोऽपि न जाणहजाणं वण पासती जइ जिर्णिदो। एवं न कदाइवि सो सम्वन्नू सव्वदरिसी य ॥ ११ ॥ पश्यन्नपि न जानाति जानन्वा न पश्यति यदि |जिनेद्रः एवं न कदाचिदप्यसौ सर्वज्ञः सर्वदर्शी वा, युगपदन्यतरोपयोगकालेऽन्यतरोपयोगाभावादिति गाथार्थः ॥ सिद्धान्तवा-18 | थाह-जुगवमजाणतो विहुचउहिवि णाणेहिं जहेब चउणाणी। भण्णइ तहेव अरहा सब्वन्नू सव्वदरिसीय ॥१२॥ 81 इयं तु निगदसिदैव, नवरं क्षायिकभावमाश्रित्येति गाथार्थः ॥ पुनरप्याह-तुल्ले उभयावरणक्खयम्मि पुब्बतरमुभवी
कस्सी । दुबिहुवयोगाभावे जिणस्स जुगवति चोदेति ॥ १३ ॥ तुल्ये उभयावरणक्षये केवलज्ञानदर्शनावरणक्षये पूर्व|तरं प्रथमतरमुद्भवः-उत्पादः कस्य?, यदि ज्ञानस्य स किंनिवन्धन इति वाच्यं, तदाबरणक्षयनिबन्धन इति चेत् दर्शनेऽपि
ला॥५४॥ तुल्य इति तस्याप्युद्भवप्रसंगः, एवं दर्शनेअपि वाच्यं, अतः स्वावरणक्षयेऽपि दर्शनाभाववत् शानस्याप्यभावप्रसंगः विपर्ययो वा, एवं-द्विविधोपयोगाभावे जिनस्य युगपदिति चोदयति, अयं गाथार्थः ।। अत्र सिद्धान्तवाधाह-भण्णति ण एस नियमो जुगवुप्पन्नेण जगवमेवेह । होयध्वं उवओगेण एव सुण ताव दिहतं ॥ १४ ॥ जह जुगवुप्पत्तीयवि सुत्ते सम्मत्त
दीप अनुक्रम [८९]
C+CAKCACA
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
~67~