SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ..... मूलं R२] / गाथा ||५८...|| प्रत सूत्रांक [२२] गाथा ||५८..|| नन्दी द्धसेनाचार्यादयः, किंी, युगपद्-एकस्मिन् काले जानाति पश्यति च, कः?, सर्वज्ञ इति गाथार्थः ॥इहराऽदीणिधणतं मिच्छा-1 केवलोपहारिभद्रीय | वरणक्खयोति व जिणस्स । इयरेतरावरणता अहवा निक्कारणावरणं ॥ ४ ॥ इतरथा अन्यथा आदिनिधनत्वं सा-IP योगवाद: वृत्तौ IA दिपर्यवसानत्वं केवलज्ञानदर्शनयोरुत्पत्त्यनन्तरमेव केवलज्ञानोपयोगकाल केवलदर्शनामावाद, एवं केवलदर्शनोपयोगकालेऽपि | केवलज्ञानाभावाद, तथा मिथ्याऽधरणक्षय इति वा जिनस्य, न ह्यपनीतावरणौ द्वौ प्रदीपी क्रमेण प्रकाश्य प्रकाशयत इत्य| भिप्रायः, तथा इतरेतरावरणता स्वावरणे क्षीणेऽप्यन्यतमभावे अन्यतमाभावादिति भावना, अथवा निक्कारणावरणमित्य-1, कारणमेव अन्यतरोपयोगकालेऽन्यतरस्यावरणं, तथा च सति सर्वदैव भावाभावप्रसङ्गः, तथा चोक्तम्-"नित्यं सत्त्वमसत्वं वाऽहेदोरन्यानपेक्षणात् । अपेक्षातो हि भावानां, कादाचित्कत्वसम्भवः ॥ १॥” इति गाथार्थः ॥ तहय असब्वन्नुत्तं असव्वदरिसणप्पसंगो य । एगंतरोवओगे जिणस्स दोसा बद्दविहीया ।। ५ ।। तथा च सति असवेंशत्वासर्वदार्शित्वप्रसंगव, पाक्षिकं वा असर्वज्ञत्वं, यदा सर्वज्ञो न तदा सर्वदर्शी, दर्शनोपयोगाभावाद्, एवं यदा सर्वदर्शी न तदा सर्वज्ञः, ज्ञानोपयोगाभावात् , एवमेकान्तरोपयोगेऽभ्युपगम्यमाने सति जिनस्य-केवलिनो दोषा बहुविधा इति गाथार्थः । एवं परेणोक्ते सत्यागमवाधाहभण्णति भिन्नमुहुत्तोवयोगकालेवि तो तिणाणिस्स । मिच्छा छावट्ठी सागराई तस्स य खओवसमो॥ ६॥ यदुक्तमितरथादिनिधनत्वमिति तदसदिति दर्शयति, उपयोगानुपयोगकालापेक्षयव साद्यपर्यवसितत्वात् केवलज्ञानदर्शनयोरित्यभिप्रायो, न चानाषेमिदं, कर्थी, भण्यते-अन्यथा हि भिन्नमुहर्लोपयोगकालेऽपि मत्यादीनां ततस्त्रिज्ञानिनः मिथ्या षट्षष्टिः सागरो|पमाणि क्षयोपशमः, प्रतिपादितश्च मत्रे, न च युगपदेव मत्यायुपयोगः, एवं क्षायिकोपयोगोऽपि भविष्यति जीवस्थामाव्यादिति गा KRIES-ॐॐॐ दीप अनुक्रम [८९] RECE ॥५३ पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: 466~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy