SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः) .... मूलं R२] / गाथा |५८...|| प्रत सूत्रांक [२२] गाथा ||५८..|| नन्दी- 181 धानविशेषतो द्विसमयादिसिद्धाभिधानामति, शेष प्रकटार्थ, यावत् तं समासतो इत्यादि, तदिति सामान्येन केवलज्ञानमभिगृ-15 केवलोपहारिभद्रीय बिते, द्रव्यतः केवलज्ञानी सर्वद्रव्याणि-धर्मास्तिकायादीनि साक्षाज्जानाति पश्यति, क्षेत्रतः केवलज्ञानी सर्व क्षेत्रं लोकालो- यागवादः वृत्ती कभेदभिनं साक्षाज्जानाति पश्यति, (ग्र०१०००) इह च धर्मास्तिकायादिसर्वद्रव्यग्रहणे सत्ययाकाशास्तिकायस्य क्षेत्रत्वेन रू॥५२॥ |ढत्वाद् भेदेनोपन्यासः, कालतः केवलज्ञानी सर्व कालमतीतानागतवर्तमानभेदभिनं साक्षाज्जानाति पश्यति, भावतः केवलज्ञानी सवान् जीवाजीवगतान् भावान् गतिकपायाचगुरुलघुलक्षणादीन् साक्षाज्जानाति पश्यति । इह च केवलज्ञानदर्शनोपयोगचिन्तायां क्रमोपयोगादौ मरीणामनेकविधा विप्रतिपत्तिः अतः संक्षेपतो विनेयजनानुग्रहाय तत्पदशनं क्रियत इति, तत्र-केई भणंति जुगवं जाणइ पासइ य केवली णियमा। अन्ने एगंतरिय इच्छंति सुओषदेसेण॥१॥ अन्ने ण चेव वीसुंदसणमिच्छति जिणवरिंदस्स । जं चिय केवलनाणं तंचिय से दंसणं किंति ॥२॥ गाथाद्वयम् , अस्य व्याख्या-केचन सिद्धसेनाचार्यादयः भगति, किं?, युगपद्-एकस्मिदेव काले जानाति पश्यति च, कः, केवली, न त्वन्यः, नियमात्- | दनियमेन ।। अन्ये जिनभद्रगणिक्षमाश्रमणप्रभृतयः एकान्तरितं जानाति पश्यति चेत्येवमिच्छान्त, श्रुतोपदेशेन यथाश्रुतागमा| नुसारेणेत्यर्थः, अन्ये तु वृद्धाचार्याः न नैव विष्वक् पृथक् तदर्शनामिच्छन्ति जिनवरेन्द्रस्य, केवलिन इत्यर्थः, किं तर्हि', यदेव केवलज्ञानं तदेव 'से' तस्य केवलिनो दर्शनं ब्रुबते, क्षीणावरणस्य देशज्ञानाभाववत् केवलदर्शनाभावादिति भावना, अयं गाथाद्वयार्थः । साम्प्रतं युगपदुपयोगवादिमतप्रदर्शनायाह-जे केवलाई सादी अपजवासियाई दोवि भणियाई । ता पिति केइ जुगवं जाणइ पासई य सम्वन्नू ॥३॥ यस्मात् केवलज्ञानदर्शने साद्यपर्यवसिते द्वे अपि भाणते ततः ब्रुवते केचन सि दीप अनुक्रम [८९] ॥५२॥ ANSAR पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: अत्र केवल ज्ञान-दर्शनयो: उपयोगस्य वादः दर्शयते ~65
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy