________________
आगम (४४)
[भाग-7] “नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः )
............ मूलं R१-२२] / गाथा ||५८...|| ......
प्रत
सूत्रांक
केवलज्ञानं
[२१-२२]
वृत्तौ ।
गाथा
||५८..||
नन्दी- रिति, उपधिस्तु स्वयंयुद्धानां द्वादशविधः पात्रादिः, प्रत्येकबुद्धानां तु नवविधः प्रावरणवर्जः, स्वयंबुद्धानां पूर्वाधीतश्रुते अनियमः,
C. सिद्धहारिभद्रीय प्रत्येकबुद्धानां तु नियमतो भवत्येव, लिंगप्रतिपत्तिः स्वयम्बुद्धानां आचार्यसमिधावपि भवति, प्रत्येकबुद्धानां तु देवता प्रयच्छ
पला तीरयलं विस्तरेण । 'बुद्धबोधितसिद्धाः' बुद्धा:-आचार्यास्तैबोंधिताःसन्तो ये सिद्धास्ते इह गृह्यन्ते, एते च सर्वेऽपि केचित् स्त्रीलिंग-16I ॥५१॥ सिद्धाः केचित् पुल्लिंगासिद्धाः केचिनपुंसकलिंगसिद्धा इति, आह- तीर्थकरा अपि स्त्रीलिंगसिद्धा भवन्ति !, भवन्तीत्याह, यत उक्तं
सिद्धमाभृते- 'सव्बत्थोबा तित्थगरीसिद्धा, तित्थगरितित्थे णोतित्थसिद्धा संखेज्जगुणा, तित्थगरतित्थे णोतित्थगरिसिद्धाओ संखेज्जगुणाओ, तित्थगरितित्थे णोतित्थगरसिद्धा संखेज्जगुणा' इति, न तु नपुंसकलिंगः, प्रत्येकबुद्धास्तु पुंल्लिंगा एव, स्वलिंगसिद्धा द्रव्यलिंगं प्रति रजोहरणमोच्छकधारिणः, अन्यलिंगसिद्धाः परिबाजकादिलिंग सिद्धाः, गृहिलिंगसिद्धा मरुदेवीप्रभृतयः, एकसिद्धा इति एकस्मिन् समये एक एव सिद्धा, 'अणेगसिद्धा' इति एकस्मिन् यावत् अष्टशत सिद्धं, यत उक्तम्-बत्तीसा अडयाला सट्ठी बावत्तरी य बोद्धब्बा। चुलसीती छन्बउई दुरहिय अटुचरसयं च ॥१॥ अत्राह चोदकः-ननु सर्व एवैते भेदास्तीर्थसिद्धाती
सिद्धभेदद्वयान्तभोपिना, तथाहि-तीर्थसिद्धा एवं तीर्थकरसिद्धाः, अतीथकरसिद्धा अपि तीथे[कर]सिद्धा या स्युः अतीथेसिद्धा वेत्येवं | शेषेष्वपि भावनीयमिति, अतः किमेमिरिति, अत्रोच्यते, अन्तर्भावे सत्यपि पूर्वभेदद्वयादेवोत्तरोत्तरभदाप्रतिपत्तेः, अज्ञातज्ञापनार्थ च | भेदाभिधानमिति । 'सेत'मित्यादि, निगमनम् ॥
॥५१॥ ____ 'से किं तं परम्पर' इत्यादि ॥२२-१३३ ॥ न प्रथमसमयसिद्धाः अप्रथमसमयसिद्धाः- परम्परसिद्धविशेषणप्रथमसमयवर्तिनः, सिद्धत्वद्वितीयसमयपर्तिनः इत्यर्थः, न्यादिषु तु द्विसमयसिद्धादयः प्रोच्यन्ते, यद्वा सामान्येनाप्रथमसमयसिद्धा अभि
RE-RESS
दीप अनुक्रम [८७-८९] |
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [९] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः
~64~