SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः) ............ मूलं R०-२१] / गाथा ||५८...|| ......... प्रत सूत्रांक वृत्ती [२०-२१] गाथा ||५८..|| नन्दी- 'से किं तमित्यादि ।। (२०-११३) ॥ अथ किं तत् सिद्धकेवलज्ञानं ?, सिद्धकेवलज्ञानं द्विविधं प्रज्ञप्त, तद्यथा-अनन्तरसि-18 सिद्धहारिभद्रीय टीदकेवलज्ञानं च परम्परसिद्धकेवलज्ञानं च, तत्र शैलेश्यवस्थापर्यन्तवर्तिसमयसमासादितसिद्धत्वस्य सस्मिन्नेव समये यत् केवलज्ञान केवलज्ञानं तदनन्तरसिद्धकेवलज्ञान, ततो द्वितीयादिसमयेष्वनन्तामप्यनागताद्धां परम्परसिद्धकेवलज्ञानमिति ।। ॥५०॥ 'से किं तमित्यादि (२१-१३०)। प्रश्नसूत्रस्य निर्वचनम्-अनन्तरसिद्धकेवलनानं पंचदशविध प्रज्ञप्त, सिद्धानामेवानन्तरभहैवगतोपाधिभेदेन पंचदशभेदभिनत्वात् , पंचदशभेदभिन्नतामेव दर्शयन्नाह-तद्यथा-तीर्थसिद्धा इत्यादि, तत्र येनेह जीवा जन्म जरामरणसलिलं मिथ्यादर्शनाविरतिगभीरं विचित्रदुःखगणकरिमकर रागद्वेषपवनप्रक्षोभितमनन्तसंसारसागरं तरन्ति तत्तीमिति, तच्च यथाऽवस्थितसकलजीवाजीवादिपदार्थप्ररूपकं अत्यन्तानवद्यान्याविज्ञातचरणकरणक्रियाधारं अचिन्त्यशक्तिसमन्विताविसंवायुडुपकल्पं चतुर्खिशदतिशयसमन्वितपरमगुरुप्रणीतं प्रवचनम्, एतच्च संघः प्रथमगणधरो वा, तथा चोक्तम्- "तित्थं भंते तित्थं?, तित्थकरे तित्थं ?, गोयमा! अरिहा नियमा ताब तित्थंकरे, तित्थं पुण चाउचण्णो समणसंघो पढ़मगणहरो वा" इत्यादि, ततश्च तस्मिन्नुपपने ये सिद्धास्त तीर्थसिद्धाः, अतीर्थसिद्धास्तीर्थान्तरसिद्धा इत्यर्थः, श्रूयते च 'जिणन्तरे साहुवोच्छेओत्ति, तत्रापि जातिस्मरणादिनाऽवामापवर्गमार्गाः सिध्यन्ति एव, मरुदेविप्रभृतयो वाऽतीर्थसिद्धास्तदा तीर्थस्यानुत्पमत्वात् , तीर्थकरसिद्धास्तीथेकरा एव, अतीर्थकरसिद्धा अन्य सामान्यकेवलिनः, स्वयम्बुद्धाः सन्तो ये सिद्धास्ते स्वयंवुद्धसिद्धाः, प्रत्येकयुद्धाः सन्तो ये सिद्धास्ते प्रत्येकबुद्धसिद्धा इति । अथ स्वयंबुद्धप्रत्येकबुद्धयोः कः प्रतिविशेष इति, उच्यते, बोध्युपधिश्रुतलिंगकृतो विशेषः, तथाहि-स्वयंवुद्धा बाह्यप्रत्ययमन्तरेणैव बुध्यन्ते, प्रत्येकबुद्धास्तुन तद्विरहेण, श्रूयते च वायवृषभादिप्रत्ययसापेक्षा करकंड्वादीनां प्रत्येकबुद्धानां बोधि दीप अनुक्रम [८६-८७]] SANSKC ॥५०॥ पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः अत्र 'सिद्ध'स्य पंचदश भेदानां वर्णयते ~63~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy