________________
आगम
(४४)
प्रत
सूत्रांक
[PC]
गाथा
॥५७..।।
दीप
अनुक्रम
[८२]
नन्दीहारिभुद्रीय वृती
॥ ४७ ॥
[भाग-7] "नन्दी"- चूलिकासूत्र- १ (मूलं+ वृत्तिः )
मूलं [१८] / गाथा ||१७||
लोगोवरि जे ते उचरिमा, के य ते १, उच्यते, सब्वतिरियलोगवत्तिणो, तिरियलोगस्स वा अहो नव जोयणसतबरिणो, ताण वेव जे हेडिमा ते जाव पश्यतीत्यर्थः, इमं च ण घडति, अहोलोइयगाममणपज्जवणाणसं भवचा हलत्तणओ, उक्तञ्च - "इहाघोलौकिकान् ग्रामान् तिर्यग्लोकविवर्त्तिनः । मनोगतांस्त्वसौ भावान्, बेति तद्वर्तिनामपि ॥ १||" अलं प्रसंगेन, एवमूर्ध्वं यावज्ज्योतिषकस्योपरितलं, तिर्यग्यावदन्तो मनुष्यक्षेत्रे, मनुष्यलोकान्त इत्यर्थः, शेषं सुगमं यावत् 'सण्णीणं पञ्चेन्द्रियाणामित्यादि, तंत्र संज्ञिनोऽ- | पान्तरा लगतावपि तदायुष्कसंवेदनादभिधीयन्तु एव न तैरिहाधिकार इत्यतः पञ्चेन्द्रियग्रहणं तेऽपि चोपपातक्षेत्रप्राप्ता अपि मनःपर्याप्त्या अपर्याप्तका अपि भण्यन्ते, न च तैरपीहाधिकार इत्यतः पर्याप्तकग्रहणं इति स्वरूपकथनं वा संशिनां पञ्चेन्द्रियाणां पर्याप्तकानामिति, अथवा संज्ञिनो हेतुवादोपदेशेन विकलेन्द्रिया अपि भण्यन्ते तद्व्यवच्छेदार्थे पञ्चेन्द्रियग्रहणं, तेऽप्यपर्याप्तका अपि भवन्ति अतः पर्याप्तग्रहणमिति, इह क्षेत्राधिकारस्यैव प्राधान्यात्तदेव मनोलब्धिसमन्वितजीवाधारक्षेत्रमभिगृह्यते, विपुलमतिः अर्द्ध तृतीयस्य येषु तान्यर्द्धतृतीयानि तैरभ्यधिकतरं, प्रभूततरमित्यर्थः, तदेव प्राकृतशैल्या अभ्यधिकतरकं, एवं शेषेष्वपि द्रष्टव्यं तत्रैकदिशमप्यधिकतरं भवत्यतः सर्वतोऽधिकतरमिति प्रतिपादनार्थमाह-विपुलतरं विस्तीर्ण तरम्, अथवा आयामविष्कम्भावाश्रित्यामभ्यधिकतरं, बाहल्यमाश्रित्य विपुलतरं तथा विसुद्धतरं निर्मलतरमित्यर्थः, यथा चन्द्रकान्तादिप्रकाशकद्रव्यविमल २तरविशेषाद्विमलप्रकाशितद्रष्टुः सकाशाद्विमलतरप्रकाशितद्रष्टा विशुद्धतरं पश्यति, एवं विष्कम्भितोदयमनः पर्यायज्ञानावरणस्य कारणभेदतो मन्दश्तरविशेषभावात् ऋजुमतेः सकाशात् विपुलमतिर्विशुद्धतरमिति, उपशान्तावरणविशेषादपि ज्ञानस्य विशेष इत्येतावताशेन दृष्टान्तः, तथा तदावरणक्षयोपशमविशेषान्च वितिमिरतरं निर्मलतरं, अथवा प्राग्वद्वतदावरणकर्मक्षयोपशमस्य प्रधान
मनःपर्या याधिकारः
~60~
॥ ४७ ॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः