SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [PC] गाथा ॥५७..।। दीप अनुक्रम [૨] नन्दीहारिभद्रीय वृता ॥ ४६ ॥ [भाग-7] "नन्दी"- चूलिकासूत्र- १ (मूलं+ वृत्तिः ) मूलं [१८] / गाथा ||१७|| 1 चेत्यदुष्टमित्यलं विस्तरेण, तानेव विपुलमतिः अभ्यधिकतरान् स्कन्धान् द्रव्यार्थतया वर्णादिभिश्च जानाति पश्यति च क्षेत्रतः ऋजुमतिः अधो यावदस्या रत्नप्रभायाः पृथिव्या उपरिमाघस्त्यानि क्षुल्लकप्रतराणीति । क्षुल्लकप्रतरपरिज्ञानार्थमिमं पण्णविज्जति| तिरियलोकस्स उड्डहमडारसजोयणसतियस्स बहुमज्झे एत्थ असंखेज्जंगुलभागमेत्ता लोगागासपतरा अलोगेण संवेदिया सब्बखड्डगतरा खुट्टागपतरत्ति भनंति, ते य सव्वतो रज्जुप्पमाणा, तेसिं बहुमज्झे दो खुट्टागपतरा, तेसिं बहुमज्झे जंबुद्दीचे रयणप्पभपुढवीबहुसमभूमिभागेऽत्थ मंदरस्स बहुमज्जे, एत्थऽट्ठपएसो रुयगो, जत्तो दिसिविदिसाविभागो पवतो, एवं तिरियलोयमज्यं, एयातो तिरियलोयमज्झातो रज्जुप्पमाणखुडागपतरेहिंतो उचरिं तिरियं असंखेयंगुलभागबुडी उबरित्तोवि अंगुल असंख्य भागारोहो चैव एवं तिरियमुवरिं च अंगुला संखयभागबुडीए ताव लोगबुड्डी णेयच्या जाब उडलोयमज्यं, ततो पुणो तेणैव कमेणं संबो कायब्बो जाव उबरिमलोगंतो रज्जुप्पमाणो, तत्तो उनलोगमज्झातो उबार हेट्ठा य कमेण खुट्टागपतरा भाणियव्वा, जाव रज्जुप्प| माणा खुड्डागपयति, तिरियलो यमज्जारज्जूप्पमाणखडगपतरेहिंतोष हेड्डा अंगुलस्स असंख्येयभागबुडी तिरियं अहोअवगाहे वि अंगुलस्स असंख्येयभागो चैव एवमहोलोगो वट्टेयब्बो जाव अहोलोगंतो सत्तरज्जूओ, सतरज्जुपतरेर्हितोऽवि उपरिकमेण खड्डागपयरा भाणियव्वा, जाव तिरियलोयमज्झा रज्जुप्पमाणा खुट्टागपयरत्ति, एवं सुरडागपरूवणे कते इमं भन्नइ 'उवरिम'ति तिरियलोयमज्झाओ अहो जाव णत्र जोयणसयाणि ताव इमीसे रयणप्पभाए पुढवीते उवरिमखुट्टामपतरत्ति भन्नति, तदधो अधोलोगे जाव अहोलोगिया गामत्ति, एए हेडिमखुड्डागपयरत्ति भन्नति, रिजुमती अहो ताव पस्सतित्ति भणियं होइ, अहवा अहो| लोगस्स उवरिमा खुट्टागपयरा तिरियलोगस्स य हेडिमा खुडागपयरन्ति ते जाव पश्यतीत्यर्थः, अने भणति उबरिमत्ति अघो मनःपर्यायाधिकारः ~59~ ॥ ४६ ॥ पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy