________________
आगम (४४)
[भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:)
........... मूलं [१३-१५] / गाथा ||५||
भदा
प्रत सूत्रांक [१३-१५]
गाथा ||५५..||
%
नन्दी
सुहुमो य० गाहा ॥ (७५५-९०)॥ सूक्ष्मश्च-श्लक्ष्णव भवति कालः, यस्मादुत्पलपत्रशतभेदे समयाः प्रतिपत्रमसंख्येयाः हारिभद्रीय शासन
प्रतिपादिताः, तथापि ततः कालात् सूक्ष्मतरं भवति क्षेत्र, कुतः-१, यस्मादंगुलश्रेणिमात्रे क्षेत्रे, प्रदेशपरिमाणं प्रतिप्रदेशं समय- वधमानाद
गणनया अवसर्पिण्या असंख्येयास्तीर्थकृतिः प्रतिपादिताः, एतदुक्तं भवति-अंगुलश्रेणिमात्रक्षेत्रप्रदेशाग्रं असंख्ययावसर्पिणीसमयरा-11 ।। ३९॥ शिपरिमाणमिति गाथार्थः । सेतं इत्यादि, तदेतद्वद्धमान अवधिज्ञानमिति ।
_ 'से किंत'मित्यादि (१३-९६)।। अथ किं तद्धीयमानकी, २ कथंचिदवाप्तं सत् अप्रशस्तेष्वध्यवसायस्थानेषु वर्तमानस्य सतः अविरतसम्यग्दृष्टेर्वर्तमानचारित्रस्य देशविरतादेः सक्रिश्यमानस्य बध्यमानकर्मसंसर्गादुत्तरोत्तरं संक्तशमासादयतः अविरतसम्यग्दृष्टेरेव, संक्लिश्यमानचारित्रस्य देशविरतादेः, सर्वतः समन्तादबधिः परिक्षीयते, तदेतद्धीयमानकमवधिज्ञानमिति ।।
___ 'से किंत' मित्यादि (१४-९६)।। अथ किं तत् प्रतिपात्यवधिज्ञान?,२ 'जन्न' मिति, यदवधिज्ञानं जघन्येन सर्वस्तोकतया:31 गुलस्यासंख्येयभागमा वा, उत्कर्षेण सर्वप्रचुरतया यावल्लोकं दृष्ट्वा लोकमुपलभ्य तथाविधक्षयोपशमजन्यत्वात् प्रतिपतेत् । न ला भवेदित्यर्थः, तदेतत् प्रतिपात्यवधिज्ञान इति, क्रियाशेष प्रायो निगदसिद्ध, नवरं पृथक्त्वमिति द्विप्रभृतिरानवभ्य इति सिद्धान्त-| |परिभाषा, तथा हस्तद्वयं कुक्षिरुच्यते, चत्वारो हस्ता धनुरिति, 'से त' मित्यादि, तदेतत्प्रतिपारयवाधिज्ञानम् ॥
॥३९॥ का 'सेकिंत'मित्यादि ।।(१५-९७।। अथ किं तदप्रतिपात्यवधिज्ञानं ?, 'जण' ति येनावधिज्ञानेनालोकस्य सम्बन्धिन एकम-15
प्याकाशप्रदेश, अपिशब्दाहान् वा, पश्येत् शक्त्वपेक्षयोपलभेत, एतावत्क्षयोपशमप्रभवं यत् 'तत कर्ष मिति तत आरभ्याप्रति
E
%
दीप अनुक्रम [७२-७६]
%
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
~52~