SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] "नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्ति:) ... मूलं [१२...] | गाथा ||५३-५४|| नन्दीहारिभद्रीय ॥ ३८॥ प्रत सूत्रांक [१२..] | गाथा ||५३५४|| SAREESAKASAXSAX समुद्रविषयोऽवधिरुत्पद्यत इति, कदाचिन्महान्तः संख्येयाः, कदाचिदेकदेशः स्वयम्भूरमणतिरश्चोऽवधिविज्ञेयः, स्वयम्भूरमणविषय- व्यादि द्विनियमः मनुष्यबाद्यावधेर्वा, योजनापेक्षया च सर्वपक्षेष्वसंख्येयमेव क्षेत्रमिति गाथार्थः ॥ एवं तावत् परिस्थूरन्यायमंगीकृत्य क्षेत्रवृद्ध्या 4 कालवृद्धिरनियता कालवृद्धया च क्षेत्रवृद्धि प्रतिपादिता, साम्प्रतं द्रव्यक्षेत्रकालभावापेक्षया यस्य पद्धी यस्य वृद्धिर्भवति यस्य वा न भवत्यमुमर्थमभिधित्सुराह. काले गाहा ।।(१५४-९०)।। कालेऽवधिज्ञानगोचरे वर्द्धमाने चतुणों द्रव्यादीनां वृद्धिर्भवति, कालस्तु भाज्यो विकल्पयितव्यः, क्षेत्रस्य वृद्धिः क्षेत्रादिः तस्यां क्षेत्रद्धा सत्या कदाचिर्द्धते कदाचिन्नेति, कुतः, क्षेत्रस्य सूक्ष्मत्वात् , कालस्य च स्थूलत्वाद्, द्रव्यपयोयो तु बर्द्धते, सप्तम्यन्तता चास्य-'ए होइ अयरित पयम्मि बीयाए बहुसु पुंल्लिंगे। तझ्याइस छट्ठीसत्तमीण एकम्मि महि-18 लत्थे।।१॥ अस्माल्लक्षणात् सिद्धेति, एवमन्यत्रापि प्राकृतशैल्या इष्टविमत्यन्तता पदानामवगन्तव्येति, तथा वृद्धौ च-द्रव्यं च पर्यायच. द्रव्यपर्यायौ तयोर्षद्धी सत्या भाज्यौ- विकल्पनीयो क्षेत्रकालावेव, तुशब्दस्यैवकारार्थत्वात् , कदाचिदनयोद्धिर्भवति कदाचिति, द्रव्यपर्याययोः सकाशात् परिस्थरत्वात क्षेत्रकालयोरिति भावार्थः, द्रव्यवृद्धी तु पर्याया वर्धन्त एव, पर्यायवृद्धी च द्रव्यं भाज्य, द्रव्यात् पर्यायाणां सूक्ष्मत्वाद् एकस्मिन् भावे (अ)क्रमवर्तिनामपि च बृद्धिसम्भवात् कालवृध्ध्यभावो भावनीय इति गाथार्थः ।। अत्र कश्चिदाह- जघन्यमध्यमोत्कृष्टभेदभिन्नयोरवधिज्ञानसम्बन्धिनोः क्षेत्रकालयोरंगुलावलिकाऽसंख्येयभागोपलक्षितयोः परस्सरतः ॥ ३८॥ प्रदेशसमयसंख्यया परिस्थूरसूक्ष्मत्वे सति कियता मागेन हीनाधिकत्वमिति, अत्रोच्यते, सर्वत्र प्रतियोगिनः खल्वावलिकाऽसंख्ये-14 यभागादेः कालादसंख्येयगुणं क्षेत्र, कुत एतदत आह--- दीप अनुक्रम [७०-७१] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: ~51
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy