________________
आगम (४४)
[भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:)
..... मूलं [१२...] / गाथा ||४९||
A
प्रत
सूत्रांक
नन्दीपरम
॥ ३५॥
[१२..] गाथा ||४९||
NSKETREATRESERRORS
अत्र कश्चिदाह- किमिति महान् मत्स्यः ? किं वा तस्य तृतीयसमये निजदेशे समुत्पादः त्रिसमयाहारकत्वं वा कल्प्यते इति, अ त्रोच्यत, स एव हि महामत्स्यस्त्रिभिः समयैरात्मानं संक्षिपन् प्रयत्नविशेषात् सुक्ष्मावगाहनो भवति, नान्यः, प्रथमांद्वतीयसमययो
वातिसूक्ष्मः, चतुर्थादिषु चातिस्थूरः, त्रिसमयाहारक एव च योग्य इत्यतस्तद्ग्रहणं इति, अन्ये तु व्याचक्षते-त्रिसमयाहारक इति | आयामविष्कम्भसंहारसमयद्वयं मूचिसहरणोत्पादसमययते त्रयः समयाः, विग्रहाभाबाच्चाहारक एतचित्यतः उत्पादसमय एव त्रिसमयाहारकः सूक्ष्मः पनकजीवो जघन्यावगाहनचातस्तत्प्रमाणं जघन्यमवधिक्षेत्रमिति, एतच्चायुक्तं, त्रिसमयाहारकत्वस्य पनकजीवविशेषणत्वात् , मत्स्यायामविष्कम्भसंहरणसमयद्वयस्य च पनकसमयायोगात्, त्रिसमयाहारकत्वाख्यविशेषणानुपपत्तिप्रसंगाद्, | अलं प्रसंगनेति गाथाथैः । एवं तावज्जघन्यमवधिक्षेत्रमुक्तमिदानीमुत्कृष्टविभागमभिधातुकाम आह
सव्वबहुअगणिजीवा० ।। (४९.९०) ॥ सर्वेभ्यो-विवक्षितकालावस्थायिभ्योऽनलजीबेभ्य एव बहवः सर्वबहवो, न भूतभविष्यद्भयो नापि शेषजीवेभ्यः, कुतः , असम्भवात्, अग्नयश्च ते जीवाश्च अग्रिजीवाः सर्वबहनश्च ते अग्रिजीवाश्च सर्वबह्वग्निजी-18 वाः, निरन्तरमिति क्रियाविशेषणं, यावद् यावत्परिमाणं भृतवन्तो व्याप्तवन्तः क्षेत्रम्-आकाशम्, एतदुक्तं भवति-नरन्तर्येण विशिष्टमूचिरचनया यावद् भृतवन्त इति, भूतकालनिर्देशश्चाजितस्वामिकाल एब प्रायः सर्वबहवोऽनलजीवा भवन्त्यस्यामवसर्षिण्यामित्यस्यार्थस्य ख्यापनार्थम् , इदमनन्तरोदितविशेषणं क्षेत्रमेकदिकमपि भवति अत आह-सर्वदिकम् , अनेन सूचीपरिभ्रमणप्रमि- | *|||३५ तमेवाह, परमश्वासाववाधिश्च परमावधिः क्षेत्रमनन्तरव्यावर्णित प्रभूतानलजीवमितमङ्गीकृत्य निर्दिष्टः क्षेत्रनिर्दिष्टः प्रतिपा|दितो गणधरादिभिरिति, ततश्च पर्यायेण परमावधेरेतावत् क्षेत्रमित्युक्तं भवति, अथवा सर्ववहमिजीवा निरतरं यावद्भृतवन्तःक्षेत्र
ARENERSARERAKASKARNEX
दीप अनुक्रम [६६]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
~48-~