SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [३-४] गाथा ||86..|| दीप अनुक्रम [५५-५६] 30-5030 [भाग-7] "नन्दी”- चूलिकासूत्र - १ (मूलं + वृत्तिः) मूलं [३,४] / गाथा ||४७...|| नन्दी 'अथ प्रक्रियाप्रश्नानन्तर्य मंगलोपन्यासप्रतिवचनसमुच्चयेषु' इहोपन्यासार्थः किमिति परिप्रश्ने, तत् प्रागुपदिष्ट प्रत्यक्षमिति हारिभूद्रीय हे सूत्रार्थः ॥ एवं चोदकेन प्रश्ने कृते सति न्यायप्रदर्शनार्थमाचार्यः चोदकोक्तानुवादद्वारेण निर्वचनमभिधातुकाम आह वृत्ती ॥ २८ ॥ 'पच्चक्खं दुविहं पन्नत्त'मित्यादि, एवमन्यत्रापि यथायोगं प्रश्ननिर्वचनसूत्राणां पातनिका कार्येति, प्रत्यक्षं द्विविधं प्रज्ञप्तं, तद्यथा-इन्द्रियप्रत्यक्षं नोइन्द्रियप्रत्यक्षं च इन्द्रियाणां प्रत्यक्षं इन्द्रियप्रत्यक्षं, इहेन्द्रः स्वरूपतो ज्ञानाद्यैश्वर्ययुक्तत्वादात्मा तस्येदमिन्द्रियं तच्च द्विधा-द्रव्येन्द्रियं च भावेन्द्रियं च तत्र पुद्गलैर्बाह्यसंस्थाननिवृत्तिः कदम्बपुष्पाद्याकृतिविशिष्टोपकरणं च द्रव्येन्द्रियं 'निर्वृत्युपकरणे द्रव्येन्द्रिय' मिति(तवा.२-१७) वचनात् श्रोत्रेन्द्रियादिविषया सर्वात्मप्रदेशानां तदावरणक्षयोपशमलब्धिरुपयोगश्च भावेन्द्रियं लब्ध्युपयोगी भावेन्द्रिय' मिति ( तच्चा. २ - १८) वचनात् इन्द्रियप्रत्यक्षं न भवतीति नोइन्द्रियप्रत्यक्षं नोशब्दः सर्वप्रतिषेधे ॥ 'से किं तमित्यादि (४-७६ ) अथ किं तदिन्द्रियप्रत्यक्षं १, तत् इन्द्रियप्रत्यक्ष पञ्चविधं प्रज्ञतं, तद्यथा श्रोत्रेन्द्रियप्रत्यक्षमित्यादि, श्रोत्रेन्द्रियस्य श्रोत्रेन्द्रियप्रधानं वा प्रत्यक्षं २, श्रोत्रेन्द्रियनिमित्तमित्यर्थः एवं शेषेष्वपि वक्तव्यम् एतच्चोपचारतः प्रत्यक्षं न परमार्थतः, कथं ज्ञायत इति चेत् सूत्रप्रामाण्यात्, वक्ष्यति च - "परोक्खं दुविहं पनतं, तंजहा आभिणिबोहियणाणपरोक्खं च सुयणाणपरोक्खं च न च मतिश्रुताभ्यामिन्द्रियमनोनिमित्तमन्यदस्ति यत् प्रत्यक्षमञ्जसा भवेत्, भावे च षष्ठज्ञानप्रसंगाद् विरोध इति, तस्मात् परोक्षमेवेदं तत्त्वत इति, आह-इह लोके लिंगजं परोक्षमिति प्रतीतमिति, उच्यते, इह यदिन्द्रियमनोझिलिंगप्रत्ययमुत्पद्यते तदेकान्तेनैवेन्द्रियाणामात्मनश्च परोक्षं, परनिमित्तत्वाद्धूमादग्निज्ञानवदित्यतः परोक्षमिति प्रतीतिः, इन्द्रियप्रत्यक्षं ~41~ ॥ २८ ॥ पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy