________________
आगम (४४)
[भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः) .............. मूलं R,3] / गाथा ||४७...||
प्रत
सूत्रांक
[२-३] गाथा ॥४७..||
नन्दी पर्यायज्ञानमपि इति भावसाधर्म्य, तथा यथा अवधिज्ञानं प्रत्यक्षमेवं मनःपर्यायज्ञानमपीत्यध्यक्षसाधर्म्य । तथा मनःपर्यायज्ञानानन्तरं | रमाकेवलज्ञानस्योपन्यासः, तस्य सकलज्ञानोत्तमत्वात् , तथा अप्रमत्तयविस्वामिसाधर्म्यात् , तथाहिन्यथा मनःपर्यायज्ञानमप्रमचयतेरेब वृत्ता
भवति एवं केवलज्ञानमपि अप्रमत्तभावयतेरेवेति साधर्म्य, तथावसानलाभाच्च, यो हि सर्वज्ञानानि समासादयति स खल्वन्त ॥ २७॥ एवेदमामोतीति भावना, विपर्ययाभावसाधाच्च, तथाहि-यथा मनःपर्यायज्ञानं विपरीतं न भवत्येवं केवलमपि इति साधर्म्य,
अलं विस्तरेणेति सत्रार्थः,
'तं समासतो दुविहं पन्नत्त'मित्यादि (२-७१) तत् पंचप्रकारं ज्ञानं समासतः संक्षेपेण द्विविधमिति द्वे विधे अस्येति | द्विविध-द्विप्रकारं प्रज्ञप्तं प्ररूपितं तयथेत्युदाहरणोपन्यासार्थम्, प्रत्यक्षं च परोक्षं च, तत्र प्रत्यक्षमित्यत्र जीवोऽक्षा, की, अशूव्याप्ता बित्यस्य ज्ञानात्मनाऽश्नुतेऽर्थानित्यक्षः, व्यामोतीत्यर्थः, अश भोजन' इत्यस्य वासनाति सर्वाऽथानित्यक्षः, पालयति मुक्त चेत्यर्थः, तमक्ष प्रति बर्वत्त इति प्रत्यक्षं, आत्मनः अपरनिमित्तमवध्यावतीन्द्रियमिति भावार्थः, चशब्दः स्वगतानेकभेदप्रदर्शनपरः, विचित्रतां चास्योत्तरत्र वक्ष्यामः, परोक्ष चेत्यत्राक्षस्य-आत्मनः द्रव्येन्द्रियाणि द्रव्यमनश्च पुगलमयत्वात् पराणि वर्तन्ते, पृथगित्यर्थः, | तेभ्योऽक्षस्य यत् ज्ञानमुत्पद्यते तत् परोक्ष, पनिमित्तत्वामादग्निज्ञानवद्, अथवा पौरुषा-संबंधनं विषयविषयीभावलक्षणमस्येति 8 टपरोक्षं, चशब्दः पूर्ववद्, एवमन्यत्राप्युत्प्रेक्ष्य चशब्दार्थी वक्तव्य इति सूत्रार्थः ॥ एवं मेदद्वये उपन्यस्ते सत्यनयोः सम्यक्-14 स्वरूपमनवगच्छन्नाह चोदक:
'से किं तं पच्चक्खं १०' (३-७५) सेशग्दो मागधदेशीप्रसिद्धो निपातोऽथशब्दार्थे वर्तते, स च प्रक्रियादिवाचकः, यथोक्ता
दीप अनुक्रम [५४-५५]
॥२७॥
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: ... ज्ञानस्य संक्षेप्त: वे भेदे प्रदर्शयते ।
~40~