SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [४-७] गाथा ||86..|| दीप अनुक्रम [५६-५९] नन्दीहारिभद्रीय वृती ॥ २९ ॥ [भाग-7] "नन्दी”- चूलिकासूत्र - १ (मूलं + वृत्तिः) मूलं [४-७] / गाथा ||४७... || यत्पुनः साक्षादिन्द्रियमनोनिमित्तं तत्तेषामेव तत्प्रत्यक्षम्, अलिंगत्वाद्, आत्मनोऽवध्यादिवत्, न त्वात्मनः आत्मनस्तु तत् परोक्षमेव, परनिमित्तत्वालैंगिकवत्, इन्द्रियाणामपि तदुपचारतः प्रत्यक्षं न परमार्थतः, कथम्?, अचेतनत्वादित्यत्र बहु वक्त तच्चान्यत्र वक्ष्यामो मा भूत् प्रथमग्रन्थ एव प्रतिपत्तिगौरवमित्यलं विस्तरेण, आह-- 'स्पर्शनरसनप्राणचक्षुः श्रोत्राणीन्द्रियाणी' ति क्रमः, अयमेव च ज्यायान् पूर्वपूर्वलाभ एवोत्तरोत्तरळाभाद्, अतः किमर्थमुत्क्रमः १, उच्यते पश्चानुपूर्व्यादिन्यायज्ञापनार्थं, स्पष्टसंवेदनद्वारेण सुखप्रतिपत्त्यर्थं चेति, इह मनोज्ञानयपीन्द्रियज्ञानतुल्ययोगक्षेममेव द्रष्टव्यं तथा चाभिनिबोधिकज्ञानप्ररूपणार्या प्रत्यक्षत इति सेतं इदियपञ्चक्त्रं तदेतदिन्द्रियप्रत्यक्षम् ॥ 'से किं तं गोइंद्रियपचखं० (५-७६) अथ किं तनोइन्द्रियप्रत्यक्षं ? नोइन्द्रियप्रत्यक्षं त्रिविधं प्रज्ञप्तं, तद्यथा-अवधिज्ञानप्रत्यक्षं इत्यादि ॥ 'से किं तं०' इत्यादि (६-७६) अथ किं तदवधिज्ञानप्रत्यक्षं १, २ द्विविधं प्रज्ञप्तं, तद्यथा भवप्रत्ययं च क्षायोपशमिकं च, वत्र भवन्त्यस्मिन् कर्मवशवर्त्तिनः प्राणिन इति भवः- नरकादिजन्मेति भावः, भव एव प्रत्ययः कारणं यस्य तद्भवप्रत्ययं च पूर्ववत्, तथा क्षयोपशमश्च क्षयोपशमौ ताभ्यां निर्वृत्तं क्षायोपशमिकं ॥ तत्र यद्येषां भवति तत्तेषामुपदर्शमाह - 'दोह 'मित्यादि (७-७६) द्वयोर्जीवसमूहयोः भवप्रत्ययं तद्यथा देवानां नारकाणां च तत्र दीव्यन्तीति देवाः, निरुप मक्रीडामनुभवन्तीत्यर्थः तेषां तथा नरान् कायन्तीति नरकाः, योग्यतया शब्दयन्तीत्यर्थः, ते भवा नारकास्तेषां ।। अत्राह-न अवधेरधिकारः ~42~ ॥ २९ ॥ पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः ... अथ प्रत्यक्ष ज्ञान भेदे 'अवधिज्ञान वर्णयते
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy