________________
आगम
[भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः)
.............. मूलं 1 / गाथा ||४१-४४||
प्रत सूत्रांक
गाथा ॥४१४४||
नन्दी- गणिनमिति क्रिया, किम्भूतं ?-अर्थमहार्थखानि खानिरिव खानिः अर्थमहार्थानां खानिः २ तं, तत्र भाषाऽमिधयाः अर्थाः अनुयोग
घर हारमद्राबाद विभाषावार्तिकगोचरा महार्थी इति, सुश्रमणव्याख्यानकथने निवृत्तिर्यस्य स तथाविधस्त, तत्र व्याख्यानं प्रतीतं कथन-संशये वृत्ता |सति पिनेयप्रश्नोत्तरकालभावि व्याकरण, अथवा व्याख्यानम्-अनुयोगः कथनमोघतो धर्मस्य, धर्मकथेत्यर्थः, प्रकृल्या स्वभा-IMIT
नमस्कारः ॥२०॥ बेन मधुरवाचं मधुरगिरमिति गाथार्थः॥
ग्यविचार सुकुमालकोमल गाहा ।।(*४२-५४)॥ निगदसिद्धा, एवं आवालिकाक्रमेण महापुरुषाणां स्तवमभिधाय साम्प्रतं सामा-18 न्येनैव श्रुतधरनमस्कार प्रतिपिपादयिषुराह
जे अन्ने भगवते ॥(*४३-५४)। ये चान्येऽवीता भाविनश्च भगवन्तः, श्रुतरत्नोपपेतत्वात् समग्रेश्वर्यादिमन्त इत्यर्थः, कालिकश्रुतानुयोगिनो धीराः सत्त्ववन्तस्तान् प्रणम्य शिरसा उत्तमाङ्गेन ज्ञानस्य-आभिनिबोधिकादेः प्ररूपणं वक्ष्ये, क एव-14 माह-दृष्यगणिशिष्यो देववाचक इति गाथार्थः । इदं च पश्चप्रकारं ज्ञानम्, एततप्रतिपादकं चाध्ययनं योग्येभ्य एव विनेयेभ्यो दीयते, नायोग्यभ्य इत्यतो योग्यायोग्यविभागोपदर्शनार्थमेव तावदिदमाह
सेलघण० गाहा ॥(४४-५४)। आह-शुभाध्ययनप्रदानाधिकारे समभावव्यवस्थितानां सर्वसत्त्वहितायोद्यताना महापुरुषाणां | अलं योग्यायोग्यविभागनिरीक्षणेन, न हि परहितार्थमिह महादानोद्यता महीयांसोऽर्थिगुणमपेक्ष्य प्रदानक्रियायां प्रवचन्ते दयालव ॥२०॥ Pइति, अत्रोच्यते, ननु यत एव शुमाध्ययनप्रदानाधिकारे समभावव्यवस्थिताः सर्वसत्वहितायोद्यता महापुरुषाश्च गुरवा अत एव
SASCHERASAEGUSI SASAK*
दीप अनुक्रम [४४-४६]
कक्कर
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
~33.