SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः) .............. मूलं ] / गाथा ||४४|| ...... नन्दी प्रत सूत्रांक गाथा ||४४|| हायोग्यायोग्यविभागोषदर्शनं न्यायं, मा भूदयोग्यप्रदाने तत्सम्यनियोगाक्षमार्थिजनानर्थ इति, न खलु तत्त्वतोऽनुचितप्रदानेनायाहारिभद्रीय योग्या| सहेतुनाऽविवेकिनमर्थिजनमनुयोजयन्तोऽप्यनवगतपरार्थसम्पादनोपाया भवन्ति दयालव इत्यवधूय मिथ्याभिमानमालोच्यतामे तदिति । आह-क इवायोग्यप्रदाने दोष इति, उच्यते, स चिन्त्यचिन्तामणिकल्पमनकमवशतसहस्रोपात्तानिष्टदुष्टाष्टकर्मराशिजनित-14 ॥ २१॥ दोगत्यविच्छेदकमपीदमयोग्यत्वादवाप्य न विधिवदासवते, लाघवं चास्य समापादयति, ततो विधिसमासेवकः कल्याणमिव मह दकल्याणमासादयति, उक्तंच-'आमे घडे निहत्तं जहा जलं तं घडं विणासइ । इय सिद्धतरहस्सं अप्पाहारं विणासेई ॥शा' इत्यादि, |अतोऽयोग्यदाने दातृकतमेव वस्तुतस्तस्य तदकल्याणमिति, अलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, तत्राधिकृतगाथा प्रपश्चतः आवश्य|कानुयोगे व्याख्यास्यामः, इह पुनः स्थानाशून्यार्थ भाष्यगाथामियाख्यायत इति ॥ उल्लेऊण न सको गज्जइ इय मुग्गसेलओ रने । तं संवदृगमेहो सोउं तस्सोवरि पडद ॥१॥ रविओत्ति ठिओ मेहो उल्लो लामिणवत्ति गज्जइ य सेलो । सेलसमं गाहेस्सं निविज्जइ गाहगो एवं ॥ २ ॥ आयरिए सुमि य परिवाओ सुत्तअत्थपलिमंथो। अनेसिपि य हाणी पुट्ठावि न दुडया वंशा ।। ३ ।। वुद्वेऽवि दोणमेहे ण कण्हभोमाउ लोट्टए उदगं । गहणधरणासमत्थे इस देयम-18 छित्तिकारिम्मि ॥ ४ ॥ भाविय इयरे य कुडा अपसत्थ पसत्थ भाविया दुविहा । पुष्फाईहि पसत्था सुरतेल्लाईहिं अपसस्था ।।५॥ | वम्मा य अवम्मावि य पसत्यवम्मा य होंति अग्गज्झा । अपसत्थअवम्मावि य तप्पडिवक्खा भवे गेझा ।।६।। कुप्पवयणओस- ॥ २१ बांह भाविया एवमेव भावकुटा । संविग्गेहि पसत्था बम्माऽवम्मा य तह चेव ॥ ७॥ जे पुण अभाविया खलु ते चतुधा अथविमो | गमो अमो । छिन्द कुड भिन्न खंडे सगले य परूवणा तेसिं ॥८॥ सेले य छिड़ चालिाण मिहो कहा सोउमुट्ठियाणं तु । छिड्डाहर BHASKAR दीप अनुक्रम [४६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः ~34~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy