SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ..... मूलं 1 / गाथा ||३७-४१|| प्रत सूत्रांक नन्दी स्थविरावलिका वृत्ती वरकणग० अ० भूहिषय० ॥ (* ३७ । ३८ । ३९-५२)॥ इदं गाथात्रयमपि प्रायो निगदसिद्धमेव, नवरं हारिभद्रीया भव्यजनहदयदापितान् मन्यजनहृदयवल्लभान् , तथा सुविज्ञातवहुविधस्वाध्यायप्रधानान् बहुविध आचारादिभेदात् । स्वाध्यायः, अनुयोजिता यथोचिते वैयावत्यादौ वरवृषभाः-सुसाधयो यैस्तान, नागेन्द्रकुलवंशनन्दिकरानिति प्रमोदकरानित्यर्थः, ॥१९॥ है भूतहितप्रगल्भान्, भूतदिनाचार्यान् इत्यत्रानुस्वारोऽलाक्षणिका, भवभयव्यवच्छेदकरानिति सदुपदेशादिना संसारभयव्य बच्छदकरणशीलान् । ____ 'सुमुणिय० ॥ गाहा (४०)॥, अनेकधा सचहितनिपुणानिति भावः, बन्देऽहं भूतदिनाचार्यशिष्यं, बन्दे| लोहिचमिति क्रिया, किम्भूतं ?-सुष्ठु विज्ञातं नित्यानित्यं येन स तथाविधस्तं, किं ज्ञात, विशेषणान्यथाऽनुपपत्तेः वस्तु | इति गम्यते, यथा 'सवच्छा धेनु' रिस्पुक्त गोडवाया विशेषणायोगादिति, तच्च वस्तु सचेतनाचेतनं, तत्र सचेतनभात्मा चेतनत्वायपेक्षया नित्यः नारकतिर्यनरामरपर्यायापेक्षया चानियः, एवमचेतनमप्यण्वादि विज्ञातव्यं, तथाहि--परमाणुरजीवत्वमूर्त-18 त्वादिभिनित्यः, वर्णादिमिर्यणुकादिमिस्त्वनित्य इति, उक्तश्च-'सर्वव्यक्ति नियतं धणे२ऽन्यत्वमथ च न विशेषः । सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थाना ॥१॥दित्यत्र बहु वक्तव्यं तच्च नोच्यते ग्रन्थविस्तरभयाद्, गमनिकामात्रप्रधानोऽयमारंभ | इति, अनेन न्यायवेदित्वमाह, सुविज्ञातसूत्रार्थधारकमित्यनेन त्वोधत एव स्वभ्यस्तसूत्रार्थधारकामति सद्भावोद्भावना, तध्यमित्यनेन सम्यक्प्ररूपकत्वमाहेति गाथार्थः ॥ अस्थमहत्थकूवाणी गाहा।(४४१-५२)।। लोहित्यशिष्यं प्रयतःसन अनुत्सृष्टप्रयत्नपरः समित्यर्थः, प्रणमामि दुष्य WEREKASIRSIAS गाथा ||३७४१|| दीप अनुक्रम [३९-४३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: ~32~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy