________________
आगम (४४)
[भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः )
..... मूलं 1 / गाथा ||३७-४१||
प्रत सूत्रांक
नन्दी
स्थविरावलिका
वृत्ती
वरकणग० अ० भूहिषय० ॥ (* ३७ । ३८ । ३९-५२)॥ इदं गाथात्रयमपि प्रायो निगदसिद्धमेव, नवरं हारिभद्रीया
भव्यजनहदयदापितान् मन्यजनहृदयवल्लभान् , तथा सुविज्ञातवहुविधस्वाध्यायप्रधानान् बहुविध आचारादिभेदात् ।
स्वाध्यायः, अनुयोजिता यथोचिते वैयावत्यादौ वरवृषभाः-सुसाधयो यैस्तान, नागेन्द्रकुलवंशनन्दिकरानिति प्रमोदकरानित्यर्थः, ॥१९॥ है भूतहितप्रगल्भान्, भूतदिनाचार्यान् इत्यत्रानुस्वारोऽलाक्षणिका, भवभयव्यवच्छेदकरानिति सदुपदेशादिना संसारभयव्य
बच्छदकरणशीलान् । ____ 'सुमुणिय० ॥ गाहा (४०)॥, अनेकधा सचहितनिपुणानिति भावः, बन्देऽहं भूतदिनाचार्यशिष्यं, बन्दे| लोहिचमिति क्रिया, किम्भूतं ?-सुष्ठु विज्ञातं नित्यानित्यं येन स तथाविधस्तं, किं ज्ञात, विशेषणान्यथाऽनुपपत्तेः वस्तु | इति गम्यते, यथा 'सवच्छा धेनु' रिस्पुक्त गोडवाया विशेषणायोगादिति, तच्च वस्तु सचेतनाचेतनं, तत्र सचेतनभात्मा चेतनत्वायपेक्षया नित्यः नारकतिर्यनरामरपर्यायापेक्षया चानियः, एवमचेतनमप्यण्वादि विज्ञातव्यं, तथाहि--परमाणुरजीवत्वमूर्त-18 त्वादिभिनित्यः, वर्णादिमिर्यणुकादिमिस्त्वनित्य इति, उक्तश्च-'सर्वव्यक्ति नियतं धणे२ऽन्यत्वमथ च न विशेषः । सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थाना ॥१॥दित्यत्र बहु वक्तव्यं तच्च नोच्यते ग्रन्थविस्तरभयाद्, गमनिकामात्रप्रधानोऽयमारंभ | इति, अनेन न्यायवेदित्वमाह, सुविज्ञातसूत्रार्थधारकमित्यनेन त्वोधत एव स्वभ्यस्तसूत्रार्थधारकामति सद्भावोद्भावना, तध्यमित्यनेन सम्यक्प्ररूपकत्वमाहेति गाथार्थः ॥
अस्थमहत्थकूवाणी गाहा।(४४१-५२)।। लोहित्यशिष्यं प्रयतःसन अनुत्सृष्टप्रयत्नपरः समित्यर्थः, प्रणमामि दुष्य
WEREKASIRSIAS
गाथा ||३७४१||
दीप अनुक्रम [३९-४३]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
~32~