________________
आगम (४४)
[भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः)
मूलं 1 / गाथा ||३३-३६||
.......
प्रत
नन्दी-
सूत्रांक
वृत्ती
गाथा ||३३
खकाले ; जे अने पहाणा अणुओगधरा ते विणट्ठा, एगे खदिलायरिए संघरे, तेण महुराए पुणो अणुओगो पवत्तिओचि महुरार
स्थविराचायणा मामबइ, तस्सतिओ अणुओगो भण्णइत्ति गाथार्थः ।।
वलिका ततो गाहा (* ३५-५१) ततः स्कन्दिलाचार्यशिष्यं हिमवन्तं वन्दे शिरसेति क्रिया, किम्भृत-हिमवन्महाविक्रम है। हिमवत इव महाविक्रमो-विहारव्याप्त्यादिलक्षणो यस्य स तथाविधस्तं 'धीपरकममणत' न्ति अनन्तधृतिपराक्रम, प्राकृतशैल्या तु अन्य लोपन्यासः, अनन्तः धृतिप्रधानः पराक्रमः कर्मक्रियता वा (शत्रुजये) यस्य स तथाविधस्तं 'सज्झायमणतघरं ति: अनन्तस्वध्वाध्यायधरं, धरतीति धरः अनन्तगमपर्यायत्वादनन्तं-पूर्व तद्विषयः स्वाध्यायस्तस्य धर इति समासः तमिति गाथार्थः ॥
का लिय० गाहा (* ३५-५२) मिउ० गाहा ( ३६-५२) कालिकथुतानुयोगस्य धारकान , धारकांच पूर्वाणां-II उत्पादाद दीनां, हिमवतक्षमाश्रमणान् चन्दे, तथैतच्छिम्यानेव वन्दे नागार्जुनाचार्यानिति गाथार्थः ।। किंभूतान् ?-मृदुमावसम्पन्नवान् उपलक्षणत्वान्मृदुत्वस्य, कान् ?-क्षमामार्दवार्जवसन्तोषसम्पमानित्यर्थः, आनुपूर्त्या वयःपर्यायकालगोचरया वाचकत्वं प्राप्तान, ऐदंयुगीनानामपि सामाचारीप्रदर्शनपरमेतत्, न चायुक्तं द्वितीयपदमाश्रित्यैदयुर्मानानामपि युज्यते | कालोचिचतानुपूर्वी विहाय कचिदप्याचार्यत्वाधारोपणं, महापुरुषाणां गौतमादीनामाशातनाप्रसंगात, कृतं प्रसंगेन, संसार एच दण्डो भगवदाज्ञाचितथकारिणां इति, ओघधुतसमाचरकान् ओघश्रुतम्-उत्सर्गथुतं तत् समाचरन्ति ये ते तथाविधास्तान् । | नागार्जुनझवाचकान् वन्दे हात गाथार्थः ॥
545458
३६||
दीप
अनुक्रम
[३६-३८]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः
~31~