________________
आगम (४४)
[भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ............... मूलं 1 / गाथा ||३०-३३||
प्रत
नन्दी हारिभद्रीय
सूत्रांक
वृत्ती
4545445%A5%
॥१७॥
गाथा
|गिकाद्यास्तच्छ्रुतं वा कर्मप्रकृतिः प्रतीता एतेषु प्ररूपणामधिकृत्य प्रधानानामिति गाथार्थः ॥
स्थविरावजच्चंधणधाउसमप्पहाण गाहा (* ३१-५१) जात्यश्चासाजनधातुश्चेति समासः तत्समा प्रभा-देहच्छाया येषां
लिका ते तथाविधास्तेषां, मा भूदत्यन्तकृष्णसम्प्रत्ययस्तत आह---मुद्रिकाकुवलयनिभानां पक्कसरसद्राक्षानीलोत्पलनिभानामित्यर्थः,181 | रनविशेषः कुवलयमित्यन्ये, तथाऽप्यविरोधः, वर्द्धता वाचकवंशः, केषां ?-आर्यनागहस्तिशिष्याणां रेवतिनक्षत्रनाम्नां, | रेवतिवाचकानामिति गाथार्थः ॥
अयलपुरा० गाहा (*३२-५१) अचलपुरात् निष्कान्तान् कालिकथुतानुयोगेन नियुक्ताः कालिकश्रुतानुयोगिकास्तान् यद्धा | कालिकश्रुतानुयोग एषां विद्यत इति समासस्तान कालिकश्रुतानुयोगिनः, धीरान स्थिरान् , ब्रह्मदीपिकान् सिंघान् ब्रह्मद्वीपि| कशाखोपलक्षितान् सिंघाचार्यान् रेवतिवाचकशिष्यान् , वाचकपदं तत्कालापेक्षया उत्तम प्रधान प्राप्तानिति गाथार्थः ।।
जेसिं० गाथा (* ३३-५१) येषामयमनुयोगः प्रचरति अद्याप्य भरते वैतायादारतः, बहुनगरेषु निर्गतं प्रसिद्ध यशो || येषां ते बहुनगरनिर्गतयशसः तान् वन्दे, सिंधवाचकशिष्यान् स्कन्दिलाचार्यान् , कई पुण तेसिं अणुओगो ?, उच्यते, बारससंवच्छरिए महन्त दुम्भिक्खे काले भत्तट्ठा फिडियाणं गहणगुणणणुप्पेहाऽभावतो सुत्तं विप्पणहूँ, पुणो सुभिक्खे काले जाते महुराए महन्ते समुदए खंदिलायरियप्पमहसंघेण जो अं संभरहत्ति एवं संघडितं कालिय सुर्य, जम्हा एवं महुराते कयं तम्हा माहुरा वायणा भन्नति, सा य खदिलायरियसम्मतत्तिकाउं तस्संतिओ अणुओगो भण्णति, अन्ने भणंति-जहा सुयं णो गहुँ, तम्मि दुम्भि- ।
||३०
३३||
दीप
अनुक्रम [३३-३५]
AA-%
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
~30