________________
आगम (४४)
[भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं 1 / गाथा ||२७-३०||
प्रत सूत्रांक
नन्दी- शयन द्वीपसागरप्रज्ञप्तिविज्ञायकमिति भावः, अक्षुभितसमुद्रबद् गम्भीरो २ अतस्तमिति गाथार्थः॥
गणधराहारिभद्रीय
बलिका | वृत्ती भणग० गाहा ।।(*२८-५०)। आर्यसमुद्रशिष्यं वन्दे आर्यमगुमिति योगः, किम्भूत-भणकं कालिकादिसूत्रार्थ भण-14
स्थीविरातीति भणः स एव प्राकृतशेल्या भणफस्तं, कारकं कालिकादिसूत्रोक्तमेवोपधिप्रत्युपेक्षणादिक्रियाकलापं करोतीति कारकस्तं, ध्यातारं
बलिका धर्मध्यानं ध्यायतीति ध्याता तं, इहौषतः कारकमित्युक्ते प्रधानपरलोकांगताख्यापनार्थ ध्यानस्य ध्यातारमिति विशेषाभिधानं, यत इत्थंभूतः अत आह-प्रभावकं ज्ञानदर्शनगुणानां यथावस्थितपदार्थावबोधादीनाम्, एकग्रहणातज्जातीयग्रहणाच्चरणपरिग्रहः, श्रुतसागरपारगं धीरमिति गाथार्थः।.
णाणम्मि० गाहा ( * २९-५०) आर्यमंगुशिय आर्यनन्दिलक्षपणं शिरसा बन्द, प्रसन्नमनसं, किम्भूतं ?-ज्ञाने दर्शने | च तपसि विनये च, अनेन चरणमाह, नित्यकाल उद्युक्तम्-अप्रमादिनमिति गाथार्थः ।।
बडउ गाहा (३०-५०) वर्द्धता-वृद्धिमुपयातु, कोऽसौ ?-वाचकवंशः, तत्र विनेयेभ्यः पूर्वगतं सूत्रमन्यच्च वाचय-18 मन्तीति वाचकाः तेषां वंशः भाविपुरुषपर्वप्रवाहः, किम्भूतः ?-यशोवंशः, अनेन विपक्षव्यवच्छेदमाह, तथा झलमयशःप्रधानस्य
संसारहेतोः परममुनिविधृतलिंगविडम्बकस्य वृध्ध्यति, केषां सम्बन्धिसम्भूतः?-आर्यनन्दिलक्षपणशिष्याणां आर्यनागहस्तिना, किम्भूतानां ?-व्याकरणभंगिककर्मप्रकृतिप्रधानानां तत्र व्याकरण-प्रश्नव्याकरण शब्दप्रामृतं वा करणं-पिण्डविशुध्ध्यादि, उक्तं च-'पिंडविसोही समिती भावण पडिमा य ईदियणिरोहो । पडिलेहण गुतीओ अभिग्गहा चेव करणं तु ॥१॥" भंगिकाः चतुर्भ
NEKHABAR
गाथा ||२७३०||
दीप अनुक्रम [२७-३२]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः अब वे प्रक्षेपे गाथे वर्तते. ते गाथे मत्संपादित “आगमसुत्ताणि" मूलं एवं सटीक द्वयो: अपि पुस्तके मुद्रिते |
~29~