________________
आगम
(४४)
प्रत
सूत्रांक
[-]
गाथा
॥२४
२७॥
दीप अनुक्रम
| [२४-२७]
SSPOR
[भाग-7] "नन्दी”- चूलिकासूत्र - १ (मूलं + वृत्तिः) मूलं [] / गाथा ||२४-२७||
नन्दी- द्वौ प्रधानशिष्या बभूवतुः, तद्यथा--सम्भूतविजयो माढरसगोत्रः, भद्रबाहुच प्राचीनसगोत्र इति, तथा चाह-सम्भूतं चैव मादरं हारिभूद्रीय ॐ भद्रबाहुं प्राचीनमिति, तत्र सम्भूतस्य विनेयः स्थूलभद्रो गौतमसगोत्र आसीद्, आह च-स्थूलभद्रं च गौतममिति गाथार्थः ॥ वृत्ती
।। १५ ।।
एलावच्च० गाहा ॥ ( २५-४९)।। स्थूलभद्रस्यापि द्वावेव प्रधानशिष्यौ, तद्यथा - एलापत्यसगोत्रो महागिरिः बशिष्टसगोत्रः सुहस्ती च यत आह-- एलापत्यसगोत्रं वन्दे महागिरिं, सुहस्तिनं च तत्र सुहस्तिनः सुस्थितसुप्रतिबुद्धादिक्रमेगावलिका यथा सासु तथैव द्रष्टव्या, न तयेहाधिकारः, महागिर्यावलिकयेहाधिकारः, तत्र महागिरेर्बहुलबलिस्सहौ कौशिकसगोत्रौ जमलभातरौ द्वौ प्रधानशिष्यौ बभूवतुः, तयोरपि बलिस्सहः प्रावचनीय आसीदत आह- ततः कौशिकगोत्रं बहुलस्य सदृशव यसं यमलत्वात्, बन्द इति गाथार्थः ।
हारिय॰गाहा ।।(२६-४९) । बलिस्सहशिष्यं हारीतसगोत्रं स्वातिं च वन्दे तथा स्वातिशिष्यं हारीतं च हारीतसगोत्रमेव श्यामार्य, शिष्यं च बन्दे कौशिकसगोत्रं साण्डिल्यं, किम्भूतं?- आर्यजीतधरं आराद्यातं सर्वहेयधर्मेभ्य इत्याय्यं जीतमिति सूत्रं, जीतं मर्यादा व्यवस्था स्थितिः कल्प इति पर्यायाः, मर्यादादिकारणं च सूत्रमिति भावनीयं धारयतीति धूरः, आजीतस्य घरः २ तं, अन्ये तु व्याचक्षते किल साण्डिल्यस्य शिष्यः आर्यसगोत्रो जीतघरनामा सूरिरासीदिति गाथार्थः ॥
तिसमुद्द० गाहा || (*२७-४९) । साण्डिल्यशिष्यं वन्दे, आर्यसमुद्रमिति क्रिया, किम्भूतंी-त्रिसमुद्रख्यातकीर्ति पूदक्षिणापरास्त्रयः समुद्राः उत्तरतस्तु हिमवान् बैतादयो वेति, अत्रान्तरे प्रथितकीर्तिमित्यर्थः, द्वीपसमुद्रेषु गृहीतप्रमाणं अति
गणधराचलिका स्थीविराबलिका
~28~
।। १५ ।।
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः