SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [-] गाथा ॥२४ २७॥ दीप अनुक्रम | [२४-२७] SSPOR [भाग-7] "नन्दी”- चूलिकासूत्र - १ (मूलं + वृत्तिः) मूलं [] / गाथा ||२४-२७|| नन्दी- द्वौ प्रधानशिष्या बभूवतुः, तद्यथा--सम्भूतविजयो माढरसगोत्रः, भद्रबाहुच प्राचीनसगोत्र इति, तथा चाह-सम्भूतं चैव मादरं हारिभूद्रीय ॐ भद्रबाहुं प्राचीनमिति, तत्र सम्भूतस्य विनेयः स्थूलभद्रो गौतमसगोत्र आसीद्, आह च-स्थूलभद्रं च गौतममिति गाथार्थः ॥ वृत्ती ।। १५ ।। एलावच्च० गाहा ॥ ( २५-४९)।। स्थूलभद्रस्यापि द्वावेव प्रधानशिष्यौ, तद्यथा - एलापत्यसगोत्रो महागिरिः बशिष्टसगोत्रः सुहस्ती च यत आह-- एलापत्यसगोत्रं वन्दे महागिरिं, सुहस्तिनं च तत्र सुहस्तिनः सुस्थितसुप्रतिबुद्धादिक्रमेगावलिका यथा सासु तथैव द्रष्टव्या, न तयेहाधिकारः, महागिर्यावलिकयेहाधिकारः, तत्र महागिरेर्बहुलबलिस्सहौ कौशिकसगोत्रौ जमलभातरौ द्वौ प्रधानशिष्यौ बभूवतुः, तयोरपि बलिस्सहः प्रावचनीय आसीदत आह- ततः कौशिकगोत्रं बहुलस्य सदृशव यसं यमलत्वात्, बन्द इति गाथार्थः । हारिय॰गाहा ।।(२६-४९) । बलिस्सहशिष्यं हारीतसगोत्रं स्वातिं च वन्दे तथा स्वातिशिष्यं हारीतं च हारीतसगोत्रमेव श्यामार्य, शिष्यं च बन्दे कौशिकसगोत्रं साण्डिल्यं, किम्भूतं?- आर्यजीतधरं आराद्यातं सर्वहेयधर्मेभ्य इत्याय्यं जीतमिति सूत्रं, जीतं मर्यादा व्यवस्था स्थितिः कल्प इति पर्यायाः, मर्यादादिकारणं च सूत्रमिति भावनीयं धारयतीति धूरः, आजीतस्य घरः २ तं, अन्ये तु व्याचक्षते किल साण्डिल्यस्य शिष्यः आर्यसगोत्रो जीतघरनामा सूरिरासीदिति गाथार्थः ॥ तिसमुद्द० गाहा || (*२७-४९) । साण्डिल्यशिष्यं वन्दे, आर्यसमुद्रमिति क्रिया, किम्भूतंी-त्रिसमुद्रख्यातकीर्ति पूदक्षिणापरास्त्रयः समुद्राः उत्तरतस्तु हिमवान् बैतादयो वेति, अत्रान्तरे प्रथितकीर्तिमित्यर्थः, द्वीपसमुद्रेषु गृहीतप्रमाणं अति गणधराचलिका स्थीविराबलिका ~28~ ।। १५ ।। पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy