SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः ) ......... मूलं १५४-१५५] / गाथा [१३५-१४१] .... पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: प्रत सूत्रांक [१५४ १५५] गाथा ||१३५१४१|| श्रीअनु चरणवतोऽपि न तावदपवर्गप्राप्तिः संजायते बावज्जीबाजीवाचखिलवस्तुपरिच्छेवरूप केवलज्ञानं नोत्पन्न मिति, तस्मात् ज्ञानमेव प्रधानमहिकाहारि.वृत्तीमा मुधिभकफळमानिकारणमिति स्थित, इति जो उवएसो सोणयो णाम' ति इत्येवमुतेन न्यायेन य उपदेशो सानाधान्यस्थापनपर: स नयो नाम, शाननय इत्यर्थः, अयं चतुर्विधेऽपि सम्यक्त्वादिसामाबिके सम्यक्त्वसामायिकश्रुतसामायिकद्वयमेवेच्छनि, साभात्मकत्वादस्य, देश॥१२७॥ विरतिसविरतिसामायिकेतु तकार्यस्वात्तदायत्तत्वाच मेच्छति, गुणभते वेच्छतीति गाथार्थः, उक्को माननयः, अधुना कियानयावस:तदर्शन चेद-पयेव प्रधानमहिकामुश्मिकफलप्रानिकारणं युक्तियुक्तत्वात , तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये गाथामाह'णायमि गिण्डितब्ये। इत्यादि, अस्य क्रियानुसारेण व्याख्या-शाते महीयन्ये चेवार्थ ऐहिकामुभिकफलप्राप्यथिना यतिवन्यमय, म यस्मात्मवृत्यादिलक्ष प्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यमिलपितार्थावाप्रियते. तथा चान्यैरप्यकं-क्रियैव फलदा पुंसां, न ज्ञान फलद मवम् । यतः श्रीभक्ष्यभोगज्ञो,। न ज्ञानात्सुखितो भवेत् ॥ १॥" तथाऽऽमुमिकफलप्राप्त्यधिनापि कियव कर्तव्या, तथा च मुनीन्द्रवचनमप्येवमेव व्यवस्थित, यत उक्त&'चेयकुळगणसंघ आयरियाणं च पवषणसुए य । सव्येमुवि तेण कयं तवसंजममुज्जमतेणं ॥ १ ॥ इतश्चैतदेवमंगीकर्तव्यं, यस्मा चीर्थकरगणधरः क्रियाविकलानां ज्ञानमपि विफलमेवोक्त, वथा चाऽऽगम:-'मुबहुंपि सुतमहीतं किं काहिति चरणविप्पमुशरस ? | अंधस्स जह पलित्ता दविसयसहस्सकोडीगि ॥१॥" शिक्रियाविकलत्वाचस्येत्यभिप्राय:, एवं तावन् क्षायोपशमिकं चारित्रमनीकस्योक्तं, क्षायिकमप्य-14 गीकृत्य प्रकृष्ठफल साधकसं तस्यैव शेय, यस्मादहतोऽपि भगवतः समुत्पन्न केवलज्ञानस्यापि न तावन्मुक्तिप्राप्तिः संजायते यावदखिलकम-M॥१२७|| न्धनानलभूता हस्वपञ्चाक्षरोगिरणमात्रकालावस्थायिनी सर्वसंवररूपा चारित्रकिया नावाप्नेति, तस्मारिकयैव प्रधानमहिकामुभिकफलकारण-का दि मिति स्थित, 'इति जो उवएसो सो गीणाम' ति इत्येवमुक्तन्यायेन य उपदेशः क्रिया माधान्यरूपापगपरसनयो नाम, क्रियानय इत्यर्थः।दा दीप अनुक्रम [३३७३५०] PU ~264~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy