________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः )
......... मूलं १५४-१५५] / गाथा [१३५-१४१] .... पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
प्रत सूत्रांक [१५४
१५५]
गाथा ||१३५१४१||
श्रीअनु चरणवतोऽपि न तावदपवर्गप्राप्तिः संजायते बावज्जीबाजीवाचखिलवस्तुपरिच्छेवरूप केवलज्ञानं नोत्पन्न मिति, तस्मात् ज्ञानमेव प्रधानमहिकाहारि.वृत्तीमा मुधिभकफळमानिकारणमिति स्थित, इति जो उवएसो सोणयो णाम' ति इत्येवमुतेन न्यायेन य उपदेशो सानाधान्यस्थापनपर: स
नयो नाम, शाननय इत्यर्थः, अयं चतुर्विधेऽपि सम्यक्त्वादिसामाबिके सम्यक्त्वसामायिकश्रुतसामायिकद्वयमेवेच्छनि, साभात्मकत्वादस्य, देश॥१२७॥
विरतिसविरतिसामायिकेतु तकार्यस्वात्तदायत्तत्वाच मेच्छति, गुणभते वेच्छतीति गाथार्थः, उक्को माननयः, अधुना कियानयावस:तदर्शन चेद-पयेव प्रधानमहिकामुश्मिकफलप्रानिकारणं युक्तियुक्तत्वात , तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये गाथामाह'णायमि गिण्डितब्ये। इत्यादि, अस्य क्रियानुसारेण व्याख्या-शाते महीयन्ये चेवार्थ ऐहिकामुभिकफलप्राप्यथिना यतिवन्यमय, म यस्मात्मवृत्यादिलक्ष प्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यमिलपितार्थावाप्रियते. तथा चान्यैरप्यकं-क्रियैव फलदा पुंसां, न ज्ञान फलद मवम् । यतः श्रीभक्ष्यभोगज्ञो,।
न ज्ञानात्सुखितो भवेत् ॥ १॥" तथाऽऽमुमिकफलप्राप्त्यधिनापि कियव कर्तव्या, तथा च मुनीन्द्रवचनमप्येवमेव व्यवस्थित, यत उक्त&'चेयकुळगणसंघ आयरियाणं च पवषणसुए य । सव्येमुवि तेण कयं तवसंजममुज्जमतेणं ॥ १ ॥ इतश्चैतदेवमंगीकर्तव्यं, यस्मा
चीर्थकरगणधरः क्रियाविकलानां ज्ञानमपि विफलमेवोक्त, वथा चाऽऽगम:-'मुबहुंपि सुतमहीतं किं काहिति चरणविप्पमुशरस ? | अंधस्स जह पलित्ता दविसयसहस्सकोडीगि ॥१॥" शिक्रियाविकलत्वाचस्येत्यभिप्राय:, एवं तावन् क्षायोपशमिकं चारित्रमनीकस्योक्तं, क्षायिकमप्य-14 गीकृत्य प्रकृष्ठफल साधकसं तस्यैव शेय, यस्मादहतोऽपि भगवतः समुत्पन्न केवलज्ञानस्यापि न तावन्मुक्तिप्राप्तिः संजायते यावदखिलकम-M॥१२७||
न्धनानलभूता हस्वपञ्चाक्षरोगिरणमात्रकालावस्थायिनी सर्वसंवररूपा चारित्रकिया नावाप्नेति, तस्मारिकयैव प्रधानमहिकामुभिकफलकारण-का दि मिति स्थित, 'इति जो उवएसो सो गीणाम' ति इत्येवमुक्तन्यायेन य उपदेशः क्रिया माधान्यरूपापगपरसनयो नाम, क्रियानय इत्यर्थः।दा
दीप अनुक्रम [३३७३५०]
PU
~264~