SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः ) ........ मूलं [१५४-१५५] / गाथा [१३५-१४१] .... - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: प्रत सूत्रांक [१५४ श्रीअनु: १५५] ॥१२८॥ गाथा ||१३५१४१|| SERISROSOSORDERSECRESS अयं च सम्यक्त्यादौ चतुर्विधेऽपि सामायिके देशविरविसर्वविरतिसामायिकद्वयमेवेच्छति, क्रियात्मकत्वादस्य, सम्यक्त्वसामायिकश्रुतसामा-18स्थितपक्षः | थिके तु तदर्थमुपादीयमानत्वादप्रधानत्वात नेच्छति, गुणभूते बेच्छनीति गाथार्थः ।। उक्तः क्रियानयः, इत्थं ज्ञानक्रियास्वरूपं श्रुत्वाऽविविवतदनिप्रायो विनेयः संशयापन्नः सन्नाह-किमत्र तत्त्वं ?, पक्षद्वयेऽपि युक्तिसंभवात् , आचार्यः पुनराह-'सब्वेसिपि' गाहा (११४०-२६७) अथवा । ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयन्नाइ-'सव्वेसिपि गाहा' गाहा, सर्वेषामिति मूलनयानाम्,अपिशब्दात्तद्देवानां च नवानां | द्रव्यास्तिकादीनां बहुविधवक्तव्यता-सामान्यमेव विशेषा एव उभयमेव बाऽनपेक्षमित्यादिरूपां, अथवा नामादीनां कः कं साधुमित्रावतीत्याविरूपां| | निशम्य-श्रुत्वा तत्सर्वनयविशुद्ध-सर्वनयसम्मतं वचनं याचरणगुणस्थितः साधुः, यस्मात्सर्वनया एव भावनिक्षेपमिच्छंतीति गाथार्थः॥ ___समाप्तेयं शिष्यहितानामानुयोगद्वारटीका, कृतिः सिताम्बराऽऽचार्यजिनमट्टपादसेवकस्याऽऽचार्यहरिभद्रस्य 'कृत्या विवरणमेतत्प्राप्त | यस्किवियिह मया कुशलम् | अनुयोगपुरस्सरत्वं लभता भन्यो जनस्तेन ॥ १॥ इति श्रीहरिभद्राचार्यरचिता अनुयोगद्वारसूत्रवृत्तिः दीप अनुक्रम [३३७३५०] ॥१२८॥ मुनिश्री दीपरत्नसागरेण पुन: संपादित: (आगमसूत्र ४५) “अनुयोगद्वारसूत्र” (हारिभद्रिया-वृत्तिः) परिसमाप्तं ~265 ~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy