________________
आगम
(४५)
प्रत
सूत्रांक
[१५४
१५५]
गाथा
||१३५
१४१||
दीप
अनुक्रम [३३७
३५० ]
"अनुयोगद्वार"- चूलिकासूत्र -२ (मूलं + वृत्तिः)
मूलं [१५४ १५५] / गाथा [ १३५-१४१] ....
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः
श्रीअनु० हारि. वृत्ती
॥१२५॥
け
ऋजुश्रुतः, शेषज्ञानानभ्युपगमात् अयं हि नयः वर्त्तमानं स्वलिङ्गवचननामादिभिन्नमप्येकं वस्तु प्रतिपद्यते, शेषमवस्थिति, तथाहि अतीतमेष्यं वा न भावः, विनष्टानुत्पन्नत्वाददृश्यत्वात् खपुष्पवत्, तथा परकीय मध्यवस्तु निष्फलत्वात् खपुष्पवत्, तस्माद्वर्त्तमानं स्वं वस्तु, तच्च न टिङ्गादिभिन्नमपि स्वरूपमुज्झति, लिङ्गभिन्नं वटस्तटी तटमिति वचनभिन्नमापो जलं, नामादिभिन्नं नामस्थापनाद्रव्यभावा इति उक्त ऋजुसूत्रः । इच्छति-प्रतिपद्यते, शेषमवस्थिति, तथाहि अतीतमेध्यं वा न भावः । विशेषिततरं-नामस्थापनाद्रव्यविरहेण समानलिंगवचनपर्याय ध्वनिवाच्येन च प्रत्युत्पन्नं वर्त्तमानं वः कः ? -'शप् आक्रोशे' शप्यतेऽनेनेति शब्दः तस्यार्थपरिमहादभेदोपचारान्नयोऽपि शब्द एव, तथाहि अयं नामस्थापनाद्रव्यकुंभा न संस्येवेति मन्यते, तत्कार्याकरणात् खपुष्पवत्, न च भिन्नलिंगवचनं, भेदादेय, स्त्रीपुरुपवत् कुटवृक्षबद्, अतो घट: कुंभ | स्वपर्यायध्वनिवाच्यमेवैकमिति गाथार्थ: । 'वत्थूओ' गाहा (*१३८-२६४ ) वस्तुनः संक्रमणं भवति अवस्तु नये समभिरूडे, वस्तुनो-घटास्वस्य संक्रमणं - अन्यत्र कुटारूयादो गमनं भवति अवस्तु, असदित्यर्थः, नये पर्यालोच्यमाने, कस्मिन् १- नानार्थ समभिरोहणात् समभिरुडस्तस्निन्, इयमंत्र भावना घट कुम्भ इत्यादिशब्दान् भिन्नप्रवृत्तिनिमित्तत्वाद्भिन्नार्थगोचरानेव मन्यते घटपटादिशब्दानिव तथा च घटनाद् घटः, विशिष्टचेष्टावानर्थो घट इति, तथा 'फुट कौटिल्ये' कुटनाद् कुट, कोटिल्ययोगःत् कुट इति, तथा 'कुम्भ पूरणे' कुंभनात् कुंभः कुत्सित पूरणादित्यर्थः, ततश्च यदि घटायर्थे कुटादिशब्दः प्रपद्यते तदा वस्तुनः कुटादेस्तत्र संक्रांतिः कृता भवति, तथा च सति सर्वधर्माणां नियतस्वभावत्वादन्यसंक्रान्स्वोभयस्वभायोपगमतोऽवस्तुतेत्यलं विस्तरेण उक्तः समभिरूढः । 'वंजण' इत्यादि, व्यज्यते व्यनक्तीति व्यञ्जनं-शब्दः, अर्थस्तु तद्रोचरः, तच्च तदुभयं शब्दार्थलक्षणं एवंभूतो नयः विशेषयति इदमत्र हृदयं शब्दमर्थेन विशेषयति, अर्थच शब्देन ' घट चेष्टायामित्यत्र चेष्टया घटष्टां (शब्द) विशेषयति, घटशब्देनापि चेष्ट्रां, न स्थानभरणाकियां, ततश्च यदा यो पिन्मस्तकव्यवस्थितश्चेष्टावानर्थो घटशब्देनो
~262~
नयाः
॥१२५॥