SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः ) ......... मूलं [१५४-१५५] / गाथा [१३५-१४१] .... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: प्रत सूत्रांक [१५४ १५५] ॥१२॥ गाथा ||१३५१४१|| श्रीअनु शे षाणामपि नयानां संग्रहादीनां लक्षणमिदं शणत वक्ष्य-अभिधास्ये इत्यर्थः । 'संगहित गाहा (*१३६-२६४) आभिमुख्येन गृहीत:-तपात: व्यवहारजुहार.वृत्ताटासंगृहीतः पिडितः, एकजातिमापना अर्थाः विषया यस्य तत्संगृहीतविहितार्थ संघहस्य वचनं 'समासतः' संक्षेपतः इवते तीर्थकरगणधरा G " इति, एतदुक्तं भवति-सामान्यप्रतिपादनपरः खस्वयं, सदित्युक्ते सामान्यमेव प्रतिपद्यते, न विशेषान, तथा च मन्यते-विशेषाः सामान्यवोऽर्थान्तरभूताः स्युरनान्तरभूता वा, यद्यन्तिरभूता न सन्ति, सामान्यादर्थान्तरत्वात् , खपुष्पवत्, अथानर्थान्तरभूता: सामान्यमात्रमेपतचव्यतिरिक्तत्वात्स्वरूपवत् पर्याप्तं म्यासेन, उक्तः संप्रहः। 'बच्चइ' इत्यादि, ब्रजति निराधिक्ये चयनं चयः अधिकायो निश्चया-सामान्य विगतो निश्चयो विनिश्चय:-विगतसामान्यभावः बदर्थ-तनिमित्तं, सामान्याभावायेति भावना, व्यवहारो नयः, क ?- सर्वव्येषु-सर्वद्रव्यविपये, तथा च विशेषप्रतिपादनपरः खस्वयं पबित्युके विशेषामेव षटादीम् प्रतिपद्यते, तेषां व्यवहारहेतुत्वात्, न तदतिरिक्त सामान्य, तस्य अन्यवहारपस्तित्वात , तथा च सामान्य विशेष यो भिन्नमभिमं वा स्याद ?, यदि मिन विशेषव्यतिरेकेणोपलभ्येत, अथाभिनं विशेषमात्रं तत, बव्यतिरिक्तस्वात, तत्स्वरूपवदिति, अथवा विशेषेण निश्चयो विनिश्रयः आगोपालामानाद्यवयोधो, न कतिपयवितत्संबद्ध इति, वदर्थ व्रजति सर्वद्रव्येषु, आद् च भाष्यकार:- भमरादि पंचवण्णादि णिच्छए जम्मि वा जणवयस्स । अस्ये विणिच्छओ सो विणिमिछयत्थोत्ति जो गझो ॥१॥ बहुतरओति य त चिय गमेइ संतेवि सेसए मुबह । संवबहारपरतया बबहारो लोगमिच्छतो ॥ २॥ इत्यापि, उक्तो व्यवहार 18 इति गाथार्थ: । 'पचुप्पण्णगाही गाहा (*१३७-२६४) साम्प्रतमुत्पन्नं प्रत्युत्पन्नमुच्यते, वर्तमानमित्यर्थः, प्रति प्रति बोत्पन्नं प्रत्युत्पन्न भिन्नेषूक्त १२४॥ (वात्म ) स्वामिकमित्यर्थः तद् प्रहीतुं शीलमस्येति प्रत्युत्पन्नग्राही स ऋजुसूत्र *जुश्रुतो वा नयविधिर्विज्ञातव्यः, तत्र ऋजु-वर्तमानं अतीI तानागतपरित्यागात् परवखिळं तत् सूत्रयति-गमयतीति ऋजुसूत्रः, यता भुजु वक्रषिपर्ययात् अभिमुखं श्रुतं तु शान, ततश्चाभिमुखं ज्ञानमस्थति दीप अनुक्रम [३३७३५०] ~261
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy