SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः ) .............. मूलं [१५१] / गाथा [१३२-१३४] .... . पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५चूलिकासूत्र २]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: प्रत सूत्रांक [१५१] दारि.वृत्ती गाथा ||१३२१३४|| श्रीअनु०सम्प्रति व्याख्यानक्षणमेवाद-संपिता य' (१३४-२६१) इत्यादि, तत्रास्वलितपदेपथारणं सहिता 'पर: सनिकर्षः संहिते' (पा०१-४-१०९- गमः ति बचनात् , यथा-करोमि भवन्त ! सामायिकमित्यादि, पदानि तु-करोमि भदन्त ! सामायिक पदार्थस्तु करोमीत्यभ्युपगमे, भवन्त ! इत्या- संग्रहश्च ॥१२॥ मन्त्रणे, समभावः सामायिकमिति, पदविषहस्तु प्रायः समासाविषयः, पदयो। पदानां विच्छेदोऽनेकार्यसंभये सति इष्टानियमाय क्रियते, यथारा राज्ञः पुरुषो राजपुरुषः श्वेत: पटोऽस्येति श्वेतपट इस्थाविसमासभाक्पदाविषयसूत्रानुपानी, चोदना-चालना सव्यवस्थापन प्रसिद्धिा, यथाकरोमि भवन्त ! सामायिकमित्यत्र गुर्षामन्त्रणवचनो भदन्तशब्द इत्युक्त सस्थाह-गुरुधिरहे धरणे निरर्थकोऽयनिति, न, स्थापनाचार्यभावेन, स्थापनाचार्यामन्त्रणेन च विनयोपदेशनार्थ इति सार्थक, एवं पविध विधि-विजानीहि लक्षणं, व्याख्याया इति प्रक्रमागम्यते, वापि (नामि) काविपवादिस्वरूपं त्वावश्यके स्वस्थान एवं प्रपञ्चेन वक्ष्यामि, गमनिकामामेतदित्युक्तोऽनुगमः । से कितं नये त्यादि, (१५२-२६४) शब्दार्थः पूर्ववत् , सात मूलनयाः प्रज्ञतास्तथधा-नैगम इत्यादि, तत्थ गहिति-न एक नकं, प्रभुतानीत्यर्थः, एतैः कै?-मान:-महासतासामान्यविशेषज्ञानेमिभीते मिनोतीति वा कम इति मैकमस्य निकक्तिः, निगमेषु भयो मैगमः, निगमा:-पदार्थपरिकठेवाः, तत्र सर्वत्र सरियेवमनुगताकारावयोधहेतुभूतं च सामान्यविशेषं द्रष्यत्वादि व्यावृत्तावबोधहेतुभूतं च नित्यद्रग्यभूत्तिमन्तं विशेष, आइ-इत्थं नैगमः सहि अयं सम्पन्हाष्टरेवास्तु, सामान्यविशेषाभ्युपगमपरत्वात् , साधुषविति, नैतदेवं, सामान्यविशेष वस्तूनां अत्यन्तमेदाभ्युपगमपरत्वाचस्य, आह च भाष्यकार:-'जं सामण्णविसेसे परोपरं वत्थुओ व सो भिण्णे | मगइ अच्चतमयो ||१२३॥ तमिच्छरिही कणादब्ब ॥१॥ दोहिदि णपहिं णीय सस्थगुलपण तहवि मिच्छत्तं । जै सषिसयष्पहाणतणेण अण्णोण्णगिरवेक्खो F॥२॥ अथवा निलयनप्रस्थकरामोशाहरणेभ्य: प्रतिपादितेभ्यः सस्वयमवसेय इत्यर्क प्रसङ्गेन, गमनिकामात्रमेतत् । 'सेसाण' मित्यादि, दीप अनुक्रम [३३२३३६] ... अथ 'नय'-अधिकार: वर्णयते ~260~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy