SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१५१] गाथा ||१३२ १३४|| दीप अनुक्रम [३३२ ३३६ ] "अनुयोगद्वार"- चूलिकासूत्र -२ ( मूलं वृत्तिः ) मूलं [१५१] / गाथा [१३२-१३४] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५] चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः श्रीअनु० हारि. वृत्तौ ॥१२२॥ 46096 'से किं तं अयुगमे' इत्यादि ( १५१-२५८ ) अनुगमनमनुगमः, स च द्विविधः सूत्रानुगमो नियुक्त्यनुगमञ्चेति, नियुक्त्यनुगमस्त्रिवि धस्तद्यथा निक्षेप नियुक्त्यनुगम उपोद्घातनिर्युक्यनुगमः सूत्रस्पर्श निर्युतयनुगमा, निक्षेपोपोद्घातसूत्राणां व्याख्या विधिरित्यर्थः, तत्र निक्षेपनिर्बुक्त्यनुगमोऽनुगतः यः खल्बोधनामादिन्यास उक्तो वक्ष्यति चेति वृद्धा व्याचक्षते, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वाभ्यां गाथाभ्यामनुगन्तव्यस्तद्यथा- 'उद्देसे' गाहा, (७१३२-२५८ ) किं कइविई' गाहा, (*१३३-२५८) इषं गाधाद्वयमतिगम्भीरार्थं मा भूदव्युत्पन्नविनेयानां मोह इत्यावश्यके प्रपञ्चेन व्याख्यास्यामः सूत्रस्पर्शनियुक्तयनुगमस्तु सति सूत्रे भवति सूत्रं च सूत्रानुगमे, स चावसरप्राप्त एव तत्रेदं सूत्रमुच्चारितव्यं-'अस्खलित' मित्यादि यथाऽऽवश्यकपदे व्याख्यातं तथैव वेदितव्यमिति, विषयविभागस्त्वमीषामयं - 'क्षेत्र कयत्यो यो सपदच्छेदं सुयं सुताणुगमो । सुता अवगणास्त्र नामांदिष्णा सार्वणि भगं ॥१॥ सुतफाक्षियनिज्जुत्तिनिओगो सेसओ पदत्यादी । पायं साच गगणयादिमसगोयरो भणिओ ||२|| एवं च- 'सुतं सुत्ताणुगमो सुत्त लावयकभो य निक्लेवो मुत्तफासिय निज्जुती गया व समग तु वचंति ||३|| शेषानाक्षेपपरिहारानावश्यके वच्यामः, 'तो तत्थ गन्जिहिती ससमयपदं चेत्यादि ततः सूत्रविधिना सूत्र उच्चारिते शास्यते स्वस्मयपदं वा पृथिवीकायिकादि, परसमयपदं वा नास्ति जीव एवेत्यादि, अनयोरेवैकं बन्धपदं अपरं मोक्षपदमित्येके, अन्ये तु 'प्रकृतिस्थित्यनुभावप्रदेशास्तद्विषय' इति (तस्वार्थे अ, ८सू. ४) बन्धपदं कृत्स्नकर्मक्षयान् मोक्ष इति मोक्षपदं, आह-तदुभयमपि स्वसमयपदे तत्किमर्थं भेदेनोक्तमिति, उच्यते, अधिकार भेदादू एवं सामायिकनोसामायिकयोरपि वाच्यमिति, नवरं सामायिकपदमिदमेव, नोसामायिकपदं तु धम्मो मंगल' मित्यादि, अनेनोपन्यासप्रयोजनमुकमत उच्चार्य इत्यर्थः, ततस्तस्मिन्नुच्चरिते सति केषांचिद्भगवतां साधूनां केचन अर्थाधिकाराः अधिगताः परिज्ञाता भवन्ति, क्षयोपशमवैचित्र्यात् केचिदनीधगतास्ततस्तेषामनधिगतानामर्थाधिकाराणामाभिगमनार्थं पदेन पदसंबंधीत्या प्रतिपदं वा वर्त्तयिष्यामः व्याख्यास्यामः ~ 259~ निक्षेपादि मिर्युक्तवनुगमः ॥१२२॥
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy